________________
का
२७४
पाश्र्वाभ्युदय निश्वसनैन । तन्मुखेन्दोः तस्माः बदनचन्द्रमसः । हरिणचरितं मृगविहितम् । विहिलष्ट शिथिलितम् । लाञ्छनं वा चिल्लमिव । शुखस्नानात् विरहिणीखाद्गम्धस्नेहादिरहितम्नानात् । पचषं झर्कशम् । गंडलंयम् 'सुप्सुपा' इति समासः । गण्डपर्यस्तावलम्बि । अलर्फ चूर्णकुन्तलम् । नूनम् अवश्यम् । विक्षिपन्ती चालयन्तीम् । तां पश्येत्यन्वयः ॥ ४६ ॥
मविश्लेषाविति । मटिया मम किया । पहशुषः प्राप्त पुस । वरदेशस्थितस्य दविष्ठदेशस्थस्य । अनुचितामा बाषस्य अनुचिता अयोग्या अनङ्गस्य मदनस्य बाधा यस्य तस्य । प्राभेशस्य वयितस्य । स्वप्नजोपि स्वप्नावस्था. जन्योऽपि साक्षासम्भोगासम्भवादिति भावः । मसंयोगः मम सम्मोगः । स्वयं जातस्वकीयम् । कथं केन प्रकारेण । उपनदिति भागन्छेदिति आशयति शेष । 'प्रार्थनाय लिङ् 1 नयनसलिलोत्पीडरुदावकाशा नयनसलिलोत्पीउनान् अधुवत्या सद्भावकाशाम् आक्रान्तावस्थां दुर्लभामित्यर्थः । निद्रां स्वापम् । 'स्मानिद्राशयनं स्थापः' इत्यमरः । आकाङ क्षन्तीम् अभिलषन्तीम् । स्वप्नहेतुस्त्रादिति भावः तां पश्य || ४७ ॥ ____ आद्य इति । आये प्राक्तने । विरहषिवसे वियोगदिने । वाम पुष्पमाल्यम् । हिरवा त्यक्त्वा या शिस्ला न्। 'शिखा वहा केशपाशः' इत्यमरः । बसा ग्रथिता 1 अस्मातस्माज्यन्मनः । वयवहितप्तरे अन्तरिततरे । नम्मनि भवे ! स्मयंमागा चिस्यमाना। या वेगिका प्रवेणी । वणिः प्रवेणो शीर्षण्यशिरस्यो विशदे कचे' इत्यमरः । शापस्य अरविन्दराजकृतधिकारस्य । मते अवसाने । विगलितशुचा व्यपगतशुचेति वा पाठः । शतशोफेम मया । अष्टनीयाम् उष्टुयोग्याम् । तो शिला णिकां च । वा अथवा विरहषपुषां वियोगमूर्तीनाम् । सङ्गाम संसर्गम् । विषाय कृत्वा । स्वाम् भात्मानम् । निन्दन्ती कुत्सयम्तीम् । तां पश्य !४८ ॥
तामिति । बन्दुप्रसमरसिका वक्त्रमिवेन्दुस्तस्य प्रसने स्वीकारे रसिका प्रीताम् । श्रिताम् मागताम् । राति राइदेहम् । पा इव व्योमाछायाम् आकाश
छविम् श्यामलामित्यर्थः । मदनशिशिनः मन्मयज्वलनस्य । “शिखिनो बलिहिगो' इत्यमरः । मयष्टोयमामा घूमयष्टीयतेऽसौ तथोक्ताम् धूम दण्डोपमामित्यर्थः । स्पर्शविलष्ट स्नेहनव्यायोगात् स्पर्श सति बलेशमूलेषु सत्पयामित्यर्थः । कठिनाविषमां कठिना चासो विषमा च' निम्ने नसा ताम् । 'खाकुनादिवदन्यसरम्प प्राधान्य. विवक्षायाँ' विशेषणं यभिचार्येकार्थ कर्मधारयश्च' इति ममासः । ताम् एकवेणीम् एकीभूतप्रवेणीम् । 'पूर्वकाले' इत्यादिना तत्पुरुषः । तयाभूतां शिवाम् । अमितमलेन 'यम जपरमें' यम्यन्ते स्म यमिता शमिता इत्यर्थः । न यमिताः इति नन् समासः । अयमिताः प्रतकिलोपान्ता नखा यस्य तेम । करेग हस्तेन : गाभोगात्