________________
२७२
पार्वाभ्युदय मत्कामिन्या प्रणयरसिकैः सन्निधौ त्यत्प्रियाया, नीता रात्रिः क्षणमिव मया सार्धमिच्छारतैर्या । निद्राद्विभिमुहुरुपचितैः पक्ष्मरुद्भिर्गलङ्गि, स्तामेवोषणविरह्महतोमश्रुभिर्यापयन्तीम् ॥ ४५ ॥ अन्तस्तापं प्रपिशुनयता स्वं कवोष्णेन भूयो, निःश्वासेनाधकिसलयलेशिता विक्षिपन्तीम् । शद्धस्नानास्पानलमागदलप्नं विश्लिष्ट वा हरिणरचित लाभ तान्दोः ॥ ४६॥ मश्लेिषादुपहितशुचो दूरदेशस्थितस्य, प्राणेशस्य स्वयमनुचिताऽनङ्गबाधस्य जातु । मत्संयोगः कथमुपनयेत्स्वप्नजोऽपीति निवामाकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् ॥४॥ आय अद्धा विरहदिवसे या शिखा दाम हित्वा, जन्मन्यस्माद्व्यवहिततरे वेणिका स्मर्यमाणा । शापस्यान्ते विगलितशुचा तो भगोष्टनीयां स्वां निन्दन्ती विरहवपुषां सङ्गम वा विधाय ॥४॥ तां वक्रन्दुग्रसनरसिकां राहुमूति श्रितां वा, व्योमच्छायां मदनशिखिनो धूमयष्टीयमानां । स्पर्शक्लिष्टामयभितनखेनासकरसारयन्ती, गण्डाभोगास्कठिन विषमामेकवेणी करेण ।३.९॥ पाबानिन्दोरमृतशिशिराजालमागंप्रविष्टानिष्टान्बन्धूनिव मृगयितु संश्रितान् संग्रहीतुम् । पूर्वप्रोत्या गतमभिमुखं सन्निवृत्त तथैव, प्रत्याहृत्य स्वनयनयुगं चेतसा धूयमानाम् ॥५०॥ भूयोभूयः शिशिरकिरणे स्वान्कराज्जालमार्गरातन्वाने पुनरपि गताभ्यागतैः क्लिश्यमानम् । खेदाच्यक्षुः सलिलगुरुभिः पक्षमभिश्छान्तयन्ती, साने ह्रीव स्थलकमलिनी नप्रबुद्धां नसुप्साम् ॥ ५१ ।।