________________
तृतीय सर्ग सख्यालापैः सुखविरुतिभिस्तद्विनोदैस्तथाऽन्यैः, सम्यापारामहनि न तथा पीडयद्विप्रयोगः ।। स्वापापायादहृदयनिहितं त्वामजस्रं स्मरन्तों, शङ्क रात्री गुरुतराचं निविनोवां सखीं ते ॥ ४२ ॥
सध्यालापैरिति । राम्रो निशायाम् । स्वापापायात निद्राया आयात् अभावात् । हवयनिहित हृदये स्मृतम् । त्यो भवन्तम् । प्रजाम् अनवरतम् । 'नित्यानवरताजनम्' इत्यमरः । स्मरम्तीम् । ते तव । सखी प्रियाम् । गुगतरशुधं गुरुत शुक यस्याः सा ता बहुशो काम् । निर्विनोवां निर्यापाराम् । शङ्के तर्कयामि । 'शङ्काभवितर्कयोः' इति शब्दावे । अहन्नि दिवा । सस्थालापैः सख्या भाषणः । सुखवितिमिः सुखकथाभिः । अग्विनोदें: मालाविनोदः । तथा अन्यैः विलासः । सव्यापारां पूर्वोक्तचित्रलेखनादिव्यापार सहिताम् । विप्रयोगः विरहः । तथा राधा. विव न पीडयेन् न बाचेत् ॥ ४२ ॥ ___ अन्वय--[ यथा ] रात्री स्वापापायात् हृदयनिहितं स्वां अजल स्मरन्ती गुरुत्तरशुचं निविनोदां ते सर: वियोगः पीत तथा बहनि सुखविरुतिभिः सरूपालामः तथा अन्यः तद्विनोदैः सम्यागरां विप्रयोगः न पीडयेत् [इति शङ्क।
अर्थ-जैसा रात में नींद के न आने से हृदय में स्थापित तुमको निरन्तर स्मरण करती हुई दुःसह शोकवाली और विरहजनित दुःख को दूर करने के विनोद से रहित तुम्हारी सखी को त्रियोग पीड़ित करेगा वैसा दिन में सुखोत्पादक शब्दों से युक्त सखियों की बातचीत से तथा अन्य विनोदों से विरहजनित दुःख को दूर करने के काम में व्यस्त उसको वियोग पीड़ित नहीं करेगा, मैं ऐसो सम्भावना करता हूँ।
एवं प्रायैस्त्वयि सुभगतां पज्जयद्भिर्यथार्थमत्सन्देशैः सुखयितुमतः पश्य साध्वी निशीथे। पर्यस्ताङ्गों कुसुमायने निस्सुखामाधिरुद्धा, तामुन्निद्रामवनिशयनां सदमवातायनस्थः ॥ ४३।। चित्रन्यस्तामिव सवपुष मन्मथीयामवस्थामाषिक्षामा विरह शयने सन्निषण्णकपाश्र्शम् । तापापास्त्यै हृदयनिहितां हारयष्टि दधानां,
प्राचीमले तनुमिव कालामात्रशेषां हिमांशोः ॥ ४४ ॥ .१. स्मरन्ती ।