________________
२६०
पाइर्वाभ्युदय रताशोकाचालकिसलयः केसरचात्र कान्तः, प्रत्यासन्नी कुरबकवृतेर्माधवीमण्डपस्य ॥२८॥ तस्या इति । अत्र गृहोपवने । सहसहचरी विकल्पितः ममात्रः । "वयस्याली महचरी" इति धनञ्जयः । द्वितीया द्वयोः पूरणा द्वितीया । यो वृक्षौ । सेवते भजते । कुरबकवृतेः कुरबक एव वृतिरावरणं यस्य तस्य । 'सरेयकस्तु शिटी स्थात्तस्मिन्कुरबकोरुणे'' इत्यमरः । माष्त्रीमण्डपस्य मधौ कमन्ते भवा माधवी नस्याः मण्डपस्तस्य अनिमुक्तलतागहस्य । "अतिमुक्तः पुण्डकः स्यादपासन्नी माधवीलता' इत्यमरः । प्रत्यासन्नी सन्निकृष्टौ । चलफिसलयः बलानि कित्तलयानि यस्य यः । अनेन वृक्षस्य पानलाइनेषु प्राञ्चलिन्वं व्यज्यते । रक्ताशोक: रफ्तारवासावशोकश्च मः। रक्तविशेषणमस्य स्मरोद्दीपकत्वात्कृतम् | "अन्यूनकरशोकस्तु वितरक्त इनि विषा । बहुमिद्धिकरः श्वतो रक्तः स्मरविवर्धनः ।' इत्यशोककल्पे दर्शनात् । कान्तः कमनीयः । "काम्सं मनोहरं रुच्यं मनोशम्" इत्यमरः । केसरम बकुलश्च । “अथ केसरे बकुलः" इत्यमरः । तो च वृक्षौ च। मगेहिम्याः । "कलत्रं गहिनी गृहम् इति धनञ्जयः । मृगाक्ष्या. मृगस्येवः अक्षिणी यस्माः सा तथोक्तायाः । तस्याः वनितायाः | पोशा दुःखम् । "पोडा बाधा व्यथा दुःखम्" इत्यमरः । रयित निवारयितुम् । "रह-त्यागे'। अल शक्ती भवत पति मन्ये जाने ।
अन्वय--अत्र चलकिसलयः रक्ताशोकः कान्तः केगरः प [इति ] यो कुरबकवृतेः माधवीमण्डपस्य प्रत्यासन्नी मगहिन्याः महधरी [ तव च ] द्वितीया. सह सेवते ती घ तस्याः मुगाक्ष्याः पीड़ा रहयितुं अल [ इमि ] मन्ये ।
अर्य-यहाँ ( घर के उद्यान में ) चञ्चल पल्लवों से युक्त लाल अशोक और सुन्दर बकुल ( मौलसिरी ) ये दो वृक्ष हैं। जिन्हें कुरबक. वृक्षों के आवरण से युक्त वासन्ती लतागृह के समीप मेरी गृहिणी की सहचरी ( सखी ) और तुम्हारे पूर्वजन्म की स्त्री वसुन्धरा ( जो कि इस समय किन्नरी रूप में है), के साथ सेवन करती है। वे दोनों अशोक. और बकुल मृगनयनी के दुःख का परिहार करने में समर्थ हैं । ऐसी मैं संभावना करता हूँ।
कामस्यैकं प्रसवभवनं विद्धि तौ मन्निवेशे, मद्ाहिन्या विरचिततलौ सेवनीयो प्रियायाः । एकः सध्यास्तव सह मया घामपावाभिलाषी, काङ्क्षस्यन्यो वयनमविरा बोहवसवमनास्याः ॥२९॥