________________
तृतीय सर्ग
२५९
नुकारि, प्रबल रुदितोच्छूननेत्रं बहूनां निश्वासानां अशिशिरतया भिन्नवर्णा
सु तस्या'
r
मूर्त
-A
अर्थ - - रात्रियों में पुनः पुनः तुम्हारे संयोग को ध्यान करने का इच्छुक निद्रा विलीन हो जाने के कारण चन्द्रबिम्ब का अनुकरण करने वाला, अधिक रोने से सूजे हुए नेत्रों से युक्त और निःश्वासों की उष्णता से कान्तिहीन अधर और ओठ बाला अथवा भिन्न वर्ण के अधर और ओष्ठ वाला उस किन्नरी का मुख निश्चित रूप से दूसरा हो गया होगा ।
ध्यायन्त्या विरहशयनाभोगमुक्ताखिलाङ्ग्याः, शके तस्या मृवुतलमवष्टभ्य गण्डोपधानम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लंबालकत्वादिन्बोर्वैन्यं स्वदुपसरण विलष्टकान्तेविर्भात ॥२आ
स्व
भवन्तम् । ध्यायन्त्याः
मुकुतलं कोमल्तलम् ।
स्वामिति । विरह्शयनाभोगमुक्ताखिलायाः विरह्ायनाभोगात् विरहांषित शयनस्थानात् मुक्तमखिलाङ्गं यस्यास्तस्याः । स्मरन्त्यः । तस्याः कामिन्याः । " अमहनन्" इति श्री राधा गण्डपबर्हम् । "उपघानं तुपबर्हम्" इत्यमरः । हस्तन्यस्तं हस्ते करे न्यस्यते स्म तथोक्तम् । लम्बालकत्वात् संकाराभावेन लम्ब मानकुन्तलत्वात् । असकलव्यक्ति असंपूर्णा व्यक्तिः यस्य तत् । मुखं वदनम् ।
वभ्य अबलम्ध्य |
पसरणक्लिष्टकान्ते तवानुसरणेन मेघाश्रयेण क्लिष्टाऽतीक्ष्णा कान्तिः यस्य तस्य । इन्दोः चन्द्रस्य | वैन्यं शोच्यताम् । विर्भात । शङ्क एवं शङ्कयामि ||२७|
अन्वय --- विरहणमनाभोगमुक्ताखिलाङ्ग्या मुदुतले गण्डोपधानं अवष्टभ्य त्वां ध्यायन्त्याः तस्याः लम्बालकल्यात् असकलव्यक्ति हस्तन्यस्तं मुखं रखदुपसरणक्लिष्टकान्तेः इन्दोः दैन्यं विर्भात [ इति ] श
अर्थ - बिरह ( से उत्पन्न दुःख ) के कारण शय्या पर शरीर के समस्त अंगों को रखने वालो कोमल तल वाले तकिये का गाढ़ आलिङ्गन कर तुम्हारा ध्यान करती हुई उसका लम्बे बाल होने के कारण अपूर्ण दर्शन वाला हथेली पर रखा हुआ मुख तुम्हारे आवरण से क्षोण कान्ति वाले चन्द्रमा की दीनता को धारण कर रहा होगा, ऐसी मैं सम्भावना करता हूँ ।
तस्याः पीडां रहमितुमलं तौ च मन्ये मुगाश्या, मद्गेहिन्याः सह सहचरी सेवते यो द्वितीया ।