SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५८ पार्वाभ्युदय स्योष्णेन अविना लामा मन्त्रक्रगलस्य कान्तिर्वस्याः सा तथोक्ता । विरक्षा अप्रगन्ना । "मनस्त्वम्प्यचिक्कणे" इत्यमरः । चिन्तामा चिन्ताक्रान्तेः । अपचिता विशिष्टा कशीभूतेत्यर्थः । सालसापानबीमा अलससहिता सोपेक्षा अपाङ्गस्य वीक्षा वीक्षणं यस्याः सा तथोक्ता । सस्याः यनितायाः। तनुः भूतिः । शिशिरमयिता शिशिरेग शिशिरकालेन मथिता पोडिता । पद्मिनोव नलिनीव । अन्यल्पा पूर्वाकाररहिता । जाता जायते स्म । मन्ये एनमहं बुध्ये । हिमन पद्मिनीव विरहेण सस्यास्तनिर्विलासेति तर्कयामीति भावः ॥२५॥ अन्वय-पोनस्तनतटभरात् रामिनमाग्रभागा, निश्वामोष्णप्रदवित मुखाम्भोजकान्तिः चिन्तावशात् अपचिता लालगाङ्गवीक्षा रिक्षा तस्याः तनः शिशिरमथिता पश्मिनी इव अन्यरूपा जाता ( भवेत् इति ) मन्ये । अर्थ-पूष्ट स्तन रूप तट के भार से कुछ झुके हुए ऊर्ध्व भाप वाला, लम्बी साँस की गर्मी से जिसके मुखकमल की शोभा दाह से युक्त है, चिन्ता में मग्न होने के कारण दुर्बल, आलस्य से युक्त कटाक्षनिक्षेप युक्त नष्ट सौन्दर्य वाला उसका शरीर वाले से पीड़ित कमलिनी के समान दुसरे ही रूप को प्राप्त हो गया होगा, ऐसा मैं तक करता हूँ। इतोऽर्धवेष्टितानिनिद्रापायावनिषु मुहुस्तावकं सम्प्रयोग, दिध्यासोः स्याद्वदनमपरं विन्दुबिम्बानुकारि । नूनं तस्याः प्रबलरुदितोच्छूनने बहूनां, निश्वासानाशिशिरतया भिन्नवर्णाधरोष्ठम् ॥२६॥ निद्रेति । रजनिषु रात्रिषु । मित्रापापात् निद्राविरहात् । महः पुनः पुनः । सायकल वायं तावकस्तं नव भम्बन्धम् । “पुणदस्मदोऽवो वाकक स्मिस्तवकममकम्” इत्यञ् तबकादेशश्च । सम्प्रयो । सङ्गमम् । विध्यासोः श्यातुमिच्छोः । तस्याः वनितायाः । इन्दुबिम्बानकारि वन्द्रमण्डल सदृशम् । वदनं लानम् । प्रबलरुदितोच्छूननेत्रं प्रबलरुदितेन बहुसरोदनेन बन्ने स्थाष्टिते नेो यस्य तत् नयोक्तम् । लोचट्टतेनिश्वयतेः" कर्तरि कनः । 'रदाद्योः' इति तस्य नः । 'पश्यादिति' यज़ इक् | "भुवोनुनागिके चेत्या व।" बहूनांनिश्वासानाम अघिकानां अशिशिरतया अन्तस्तापोष्णत्वेन भिन्नवर्गाधरोष्ठं भिन्नवणी विच्छार्यो अघरोष्ठी ऊर्याघोदन्तवासमी यस्य तत् लथोक्तम् । नूनं निश्चयेन । अपरम् अन्यरूपम् । स्यात् । अन्वय-रजनिषु मुहुः ताव सम्प्रयोग दिध्यासोः निद्रापायात् इन्दुबिम्बा
SR No.090345
Book TitleParshvabhyudayam
Original Sutra AuthorJinsenacharya
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages337
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy