________________
तृतीय सर्ग
को तरह मुक्ष शम्बरासुर के दूर होने पर विरह से दुःखी अकेली तुम उसे जानो । ( वह ) मेरा दूसरा जीवन है । इस प्रकार के भाई के वाक्य से भिन्न प्रकार मत सोचो । अर्थात् उमे व्यभिचारिणी स्त्री मत मानो ।
मय्यायाते करकिसलयत्यस्तवक्रेन्युमुग्धा, स्वामेवाहनिशमभिमनाविचन्तयन्ती वियोगात् । याता नूनं बात तब माल हात पोषां, गाढोस्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बाला ||२४||
मपीति । मयि यक्षे । आपाते आगते सति । तव भवतः । बियोगात् विरहात् । एषु विरहगुरुषु विरह्महस्सु । विवसेषु दिनेषु । गच्छत्सु अतीतेषु । गाला सा कामिनी । कर किसलपन्यस्तवानुमुग्धा पाणिपल्लवो परिन्यस्त मुस्वेन्दुः सा चासो मुग्धा च तथोक्ता । महानिशम् अहोराथम् । अभिमना: उन्मनाः। स्वामेव भवन्तमेय । चिन्तयन्तो ध्यायन्ती। गावोत्कण्ठा प्रबलबिरहवंदना। मतष्यशेषां मरणावशिष्टाम् । पशाम् अवस्थाम् । अनु शीघ्रण । नून निश्चयेन । यात गता। बत हन्स | "खेदानुकम्पामन्तोषविस्मयामन्त्रणे बत इत्यमरः ॥२४॥
अन्वर--ममि आयाते एषु गाढ़ोत्कण्ठागरुषु दिवसेषु गच्छत्सु करकिसलयन्यस्तवक्वेन्दुमुघा, अभिमनाः त्वां एव अनिशं चिन्तयन्ती बाला तव वियोगात् बत मर्तब्यशेषां दशां नूनं याता ( भवेत् )।
अर्थ-मेरे अलका को छोड़कर यहाँ आने पर गाढ़ उत्कण्ठा के कारण भारी ये दिन बीत जाने पर किसलय के समान कोमल हाथों में रखे हुए मुखरूपी चन्द्र के कारण मनोहर, उस्लाण्ठायुक्त मन वाली तुम्हारे विषय में ही सोचती हुई। वह ) युवती तुम्हारे वियोग के कारण खेद है कि जिसमें मरना ही शेष है ऐसी अवस्था को निश्चितरूप से प्राप्त हो जायमी।
लस्याः पीनस्तनतटभरास्सामिनम्राग्रभागा, निश्वासोष्णप्रदवितमुखाम्भोजकान्तिविरुक्षा । चिन्तावेशात्तनुरपचिता सालसापासवीक्षा, जाता माये शिशिरमथिला पविभनीवान्यरूपा ॥२५॥
तस्या इति । पीनस्तनटभरात् पौनयोः स्तनयोस्तटस्य भरात् भारात् । "भरोतिबाय भारयोः'' इति भास्करः । सामिननाप्रभागा मामि ईषत "सामि वर्ष जुगुप्सिते' इत्यमरः । ननः नमनशील: "नम्कम्पजस्कभ्यः' इत्यादिना रः । अग्रभागे यस्याः राा तथोक्ता । विश्वासोष्ण प्रदषितमुखाम्भोजकान्तिः निश्वास