________________
ર૫
पार्वाभ्युदय शीर्णप्रायां विरहविषुरामाययोर्बद्धसाम्याइरीभूते मयि सहवरे चक्रवाकोमिवैकाम् ॥२३॥ युग्मम्।।
साध्वीमिति । साध्वी पतिव्रताम् । ''सती माध्वी पतिव्रता'' इत्यमरः । अन्यपोस्ने अन्यपुरुषममूहे । अन्य च ते पुमांसश्च अन्यपुमांसः तेषां समूहः अन्यपोस्न तस्मिन् । "स्त्रीपु सात् न स्नवतः” इति तद् व्यः । निराशाम आशारहिसाम् । कम्यावस्था कुमार्यवस्थाम् । सलोनां वयस्यानां मध्य इति शेषः । "आलिस्सस्त्री अयस्या च" इत्यमरः । त्वयुपगममे तवागमनं । मडकामा रचिताभिलाषाम् । प्रणयविवश प्रीत्यघीनां । चित्त अन्तरङ्ग । विधिमिमितां व्रतरूपविधाननिर्मिताम् । परिमितकयां स्तोकवामित्यर्थः । तो वसुन्धराम् । सलोना क्यस्यानाम् । बास्यथा अन्येन प्रकारेगा। विसाय विचार्य । यहां पर्याप्तम् । भ्रातुः सहोदरस्य कमठचरस्य । वाण्यात चन्चनप्रामाण्यात् । मे मम द्वितीयं विपूरणम् । जीवित प्रागान् । त्वं भवान् । जानीयाः जानीहि ॥२२॥ मख्यानीतरिति । आवयोः तत्र ममापि । पयसाम्यात विहितसमानत्वात् । सहचरे सहाये । मयि पक्षे । दूरीभूते दूरदेशस्थिते सति । विरहविधुरां विरहपीडिसाम् । शीर्णप्राय जर्जराङ्गयष्टिम् । संस्थानोतैः सखीभिर्वयस्याभिरानीतैः । सरसकवलीगर्भपत्रोपवौज्य: सरसरम्भान्तर्गत पत्ररचितव्यजनः । लावाय मासजीवितम् । किरा किया कि । शिलष्ट वर्ण स्लिष्टाक्षरं यथा तथा । लपन्ती युवतीम् । पक्रयाकोमिष सहबरचक्रवाके दुरीभूते चक्रयाकान्तामिव | "जातरस्त्रियशूद्रात्" इति डी । एकाम् एकाकिनीम् । ता त्वं जानीया इति कर्तृकर्मक्रियाणामत्राप्यन्वयः । युग्मम् ।।२३।। __ अन्वय-साध्वी चित्तें विधिनियमिता, अन्यपोस्ने निराशा सखीनां कन्यावस्थां, मदुपगमने बद्धकामी, प्रणयविवशा, परिमितकथा, सख्यानीतः सरसकदलीगर्भपत्रोपत्रीज्वः लब्धाश्वासा, किमपि किमपि म्लिष्ट वर्ण लपन्ती, शीर्णप्रायां, बावयोः श्वद्धसाम्यात्' सहवर दूरीभते एका चक्रवाकी इव मयि दूरीभूते विरहायधुरां एका तां त्वं जानीयाः । 'जीवितं मे द्वितीयं' इति भातुः वाक्यात अन्यथा वितयं अलम् !
अर्थ-साध्वी, मन में शास्त्रोक्त विधि से विकारों पर नियन्त्रण करने वाली, अपने पति से भिन्न पुरुष के प्रति निराश, सखियों में कुमारी अवस्था से युक्त, तुम्हारे आगमन पर अभिलाषा युक्त, प्रणय से विवश ( प्रीति के अधीन ) अल्पभाषिणी, सखियों के द्वारा लाए हुए नूतन कदली के गर्भ (भोत्तरी भाग) के पत्तों से हवा करने पर प्राप्त चैतन्य वाली, कुछ कुछ अव्यक्त वर्ण बोलती हुई, दुर्बलशरीर को धारण की हुई, तुम्हारे और मेरे आकार में सादृश्य होने से सहबर के दूरवर्ती होने पर अकेली चकवी