________________
तृतीय सर्ग पर वहाँ से ( चन्द्रकान्त पाषाण से ) निकलती हुई वह पुनः पुनः "देखी गई।
कामावस्थामिति बहुतिथीं धारयन्तो स्वयासौ, ज्ञेया साक्षादतिरिच मनोहारिणी तत्र गत्वा । नानावषे बहावलसित किन्नरस्त्रीसमाज, या तत्र स्थान वतिविषया सृष्टिराधेष धातुः ॥२१॥ कामावस्थामिति । तत्र निवासे । नानावेष नाना विविधाषा असतारा यस्य तस्मिन् । बहुविलसिसे बहुविलासे । किन्नरस्वोसमाजे किन्नरस्त्रीणां समूळे । या कामिनी । धातुः ब्रह्मणः । युवतिविषया युवत्य एव विषयो यस्या- सा। आधा आदौ भबा आधा प्रथमभूता । सृष्टिरिव. सर्जनमिय। स्वाभवेत् । प्रति उत्त वक्ष्यमाण प्रकारेण । बहुतियों बहुप्रकाराम् । "बहुगणपू: सङ्घात् प्तिर्थट्" . "टिटुल्ने" इति की । कामावस्था मन्मधादस्थाम् । शरयन्ती विभ्रती । साक्षात् • रतिरिव प्रत्यक्षता रतिदेवीय | मनोहारिणी मनोहरा । असौ एपा कन्या । वषा भवता । तत्र तत्पुरम् | गत्वा प्राप्य । सेया ज्ञातव्या ॥२१॥
अन्धय-तत्र नानावेघे बहुविलसिते किन्नरस्त्रीममाजे या धातुः युवक्ति विषया आया सृष्टिः इव स्यात् सा असौ इति बहुतिथी कामावस्थां धारयन्ती साक्षात् रतिः इव मनोहारिणी तब गत्वा त्वया ज्ञेया।
अर्थ-अलका नगरी में अनेक प्रकार की वेशभूषा से भूषित अनेक प्रकार के हावभावों से युक्त किन्नर स्त्रियों के समाज में जो (बसुन्धराचरी) ब्रह्मा की तरुणी सम्बन्धी प्रथम रचना के समान है, वह यह इस कारण अत्यधिक रूप से काम की अवस्था को धारण किए हुए साक्षात् रति के समान मनोहारिणी है, अलका नगरी में जाकर तुम्हें ( यह ) जानना चाहिए।
साध्वी चित्ते विधिनियमितामन्यपोस्ने निराशां, कन्यावस्था स्वचुपगमने बद्धकामां सखोनाम् । भ्रातुर्वाक्यात्प्रणयविवशां त्वं वितान्यथालं, ताजानीयाः परिमितको जोषितं मे द्वितीयम् ॥२२॥ सख्यानीतः सरसकदलीगर्भपत्रोपवीज्य -
लब्धापयासां किमपि किमपि शिलष्टेवणं लपन्तीम् । -१. म्लिष्टवर्ण ।