________________
२५४
पाश्र्वाभ्युदय पद्मिनीत्वं सृच्यते । तदुक्तं पद्मिनीलक्षण प्रस्तावे...'चकितमृगदृशामे प्रान्तरिक्ते च नेत्रे" इति । निम्नाभिः गम्भीरनाभिः अनेन नारीणां-'नामिर्गम्भीरः कामरगातिरेकः' इति कामसूत्रार्थः सूच्यते । सजलनयना साश्रुनेत्रा । सौम्य शान्तं यथा तथा । वृष्टा दृशेलट् (प्रेक्षिता ) भविष्यति ।।१९।।
अन्धय-प्राग्भवे यस्याः हेतोः तव च मम च विरोधः अभूत् । सा अधुना किन्नराणां सती उत्पन्ना तत्र निवसति । मध्ये शामा, चकितहरिणी प्रेक्षणा, निम्ननाभिः, स्मराता सौम्यं त्वां स्मरन्ती सा मजलनयना डाटा । ___ अर्थ-पूर्व जन्म में जिस ( वसुन्धरा ) के लिए तुम्हारा और मेरा विरोध हुआ था वह अब किन्नर देवों की जाति में उत्पन्न होकर अलकानगरी में निवास कर रही है। पतली कमरवाली, डरी हुई मगी के समान चंनल नेत्रों से शोपित मानि काजी, का से हित, तुम्हें स्मरण करती हुई वह सजल नयनों वाली मेरे द्वारा देखी गई है।
दृष्टा भूयः स्मरपरवशा चन्द्रकान्तोपलान्ते, ध्यायन्ती त्या सहसहचरं संदिदृक्षुलिखित्वा । यान्ती तस्मान्नयनसलिलैदृष्टिमार्गे निरुद्ध
च्छोणीभारावलसगमना स्ताकनम्रा सनाभ्याम् ॥२०॥ दृष्टेति । भूयः पुनः । स्मरपरवशा मन्मथपीडिता । र भवन्तम् । सहलाहचरं सहचरेण सहवर्तते इति सहसहचरस्तम् । 'वान्यासः" इति विकल्पितः सकारादेशः । संदिवृक्षः सम्यक् दृष्टिमिच्छुः । पत्रकारतोपलाते चन्द्रकान्तशिलातले । "अन्तोऽस्त्री निश्चये नाशे स्वरूपेगेन्तरेन्तकः" इति भास्करः । लिखित्या विलिरूप । ध्यायन्ती पश्यन्ती । नएनसलियोः नेत्राश्रुभिः । वृष्टिमार्ग दर्शनमार्गे । निच आवते सति । श्रोणीभारात नितम्बभारात् । अलसपममान सु जवादोषात् । स्तनाभ्यां पीनोत्तुङ्ग पयोधराभ्याम् । स्तोकनमा ईपदवनता । न तु अबलग्नदोपात् । तस्मात् चन्द्रशिलातलात् । यान्ती गच्छन्तो । वृष्टा दृशेलृट् । प्रेक्षिता भविष्यति ।।२०।। . __ अन्वय-श्रोणीभारात् अलसगमना, स्तनाभ्यां स्तोकनम्रा, स्मरपरक्शा सहसहलर खां सन्धिसः चन्द्रकान्तोपलान्ते लिखित्वा व्यावन्नो नयनसलिल: घृष्टि मार्ग निरुद्ध तस्मात यान्ती ( सा ) भूयः दृष्टा । ___ अर्थ-नितम्ब के भार से धीरे-धीरे चलने वाली, ( उन्नत ) स्तनों से कुछ झुकी हुई, कामसेवन के अधीन, सहचर ( मित्र ) के साथ तुम्हें देखने की इच्छुक और चन्द्रकान्त मणि के पृष्ठभाग पर तुम्हारे आकार को रचना कर ध्यान करती हई, नेत्रों के जल से नेत्रों का मार्ग एक आने