________________
तृतीय सर्ग
२५३ स्थिरास्मा निश्चलात्मा । स्थाः भवेः । सब ते । दयिता - वसुन्धरा नाम पूर्वभनकान्ताऽपि । तव अलकायामेव । सवजन्मा प्राप्तजनना । तन्वीकृशाङ्गी । "श्लक्ष्णं दभ्रं कृशं तनु" इत्यमरः । "अमन विद्यमानान्" इत्यादिना की । इयामा युवतिः । "श्यामा यौवनमध्यस्था" इल्युपालमालायाम् | शिखरिवाना शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः । "शिखर शैल वृक्षारकक्षापलिन कोरिषु' इत्यमरः । शिखरिणो दशना यस्याः सा शिखरिदशना । एतेनास्मा भाग्यवत्वं पत्त्युरायुष्मत्वं च सुच्यते । तदुक्तं सामुद्रिके "स्निग्धाः गमानरूपाः स्युः पहफायः शिखरिणः शिलाष्टाः । दन्ता भवन्ति यासा तासां पादे जगत्सर्वम् । ताम्बूलरसरक्तेणि स्फुटभासः समोदयाः । यस्माः शिखरिणो दन्ता दीर्घ जीवति तत्पतिः' इति । परमपिम्बाधरोष्ठो पक्वं परिणने बिम्बं बिम्बफलमिवा धरोष्टी अधस्तनोपरितनदाच्छदौ यस्याः सा तथोक्ता सती । "अमहनम्" इत्यादिना की। आस्ते विद्यते । लप्स्यते त्वया प्राप्स्यने । "डुलभष-प्राप्तौ” कर्मणि लुट् ।।१८।।
अन्यय-तत् मे वाक्यात अपगतभयः त्वं आस्मनीनं व्यवस्थ तीर्थे स्थित ध्यादं अपनुदन मदुक्ते स्थिरात्मा स्याः । तन्वी श्यामा शिखरिदशना पक्वबिम्बाघरोष्ठी तव दयिता तत्र एव आस्ते । त्यया तत्र एवसा ) लप्स्यते च ।
अर्थ-इस कारण मेरे वाक्य से नाटभयवाले तुम अपना हित निश्चित कर तीर्थ रूपो मन में स्थित कौए के समान मंशय का निराकरण करते हुए मेरे वचनों में स्थिर मन वाले होओ। कृश शरीर वाली, युवती, पके हुए दाडिम के बीजों की आभा वाले माणिक्य के टुकड़ों जैसे अथवा नुकोले दाँत वाली, पके विम्बफल ( कुंदरू ) के समान लाल अधरोष्ठ से शोभित तुम्हारी प्रिया वहीं { अलकापुरी में ) तुम्हें प्राप्त होगी।
यस्या हेतोस्तव च मम ब प्राग्भवेऽभूविरोधस्तत्रोत्पन्ना निवसति सती साधुना किन्नराणाम् । दृष्टा सौम्यं सजलनयना स्वां स्मरन्तो स्मराता, मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ॥१९॥ यस्या इति । यस्याः वसुन्धराना मकान्तायाः । हेतोः कारणात् । प्रारभके कमठमरुभूति भवे । तव च भवतोऽपि । मम च ममापि । विरोष: विद्वेषः । अभूत अभवत् । सा वसुन्धरा । अषुमा इदानीम् । किन्नराणां यक्षाणाम् । तत्र निवासे अलकापुरि । उत्पाना सती जाता सती । निषति वर्तते । स्वां भवन्तम् । स्मरन्सी चिन्तयन्ती प्राप्तभव स्मरणेत्यर्थः । स्मरात कामात । मध्येशामा मध्ये कटयां क्षामा कृशीभूता तथोक्का । अलक्ममास: । कितहरिणीप्रेक्षणा भमकम्पितायाः हरियाः प्रेक्षणे इष प्रेक्षणे दृष्टी यस्याः सा तथोक्ता । एतेनास्याः