________________
२५२
पाश्र्वाभ्युदय
महिन्या प्रिय इति सखे खेतसा कातरेण, प्रेक्ष्योपान्तस्फुटितर्ताडनं त्यां तमेव स्मरामि ॥१७॥
रत्माधार इति । सखे भो मित्र । रत्याधारः क्रीडाधारः । रतिकर व रतिकरपत एवं उत्तमूर्तिः उन्नतमूत्तिः । विनील: नीलवर्णः । मूले तले । कनकपरिधिः सुवर्णप्राकारः "परिधिर्यशियकाष्ठे स्यात्प्राकारपरिवेषणे" इति वैजयंती | शैलः क्रीडाद्रि । अथ इशनीम् । मे मम मनः चिसम् | अनुशासत् बोि तिल दृष्टः । इति हेतोः । कातरेण भ्रान्तेन । ससा मनमा । उपान्तस्फुटितततिम् उपान्तेषु स्फुटिता उज्ज्वलितास्तो यस्य तम् । त्वां मेघम् । प्रेश्य दृष्ट्वा । तमेव क्रीडाशैलमेव । स्मरामि चिन्तयामि । एवकाराद्विषयान्तरव्यवच्छेदः । सदृशस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः । अत्र गिरेः कनकपरिधित्व विनीलमूत्तित्वाभ्यां स्फुटिततडितो मेघस्य साम्यमुत्प्रेक्षते ||१७||
अन्वय-- सखे ! उपान्तस्फुरितडितं खां प्रेक्ष्य (य) रत्याधारः रतिकरः इव उत्तुङ्गमूर्तिः, विनील: मूले कनक परिधिः मे मनः अद्य अनुशास्तु तं एव भ महिन्यः प्रियः इति कालरेण चेतसा स्मरामि |
J
अर्थ - हे मित्र ! प्रान्त प्रदेश में चमकने वाली बिजली से युक्त तुम्हें देखकर (जो) रतिक्रीड़ा के स्थान रतिकर नामक पर्वत के समान अत्यन्त ऊँचा है, जिसके मूल में सोने को परिधि है, जो विशेष नीला है तथा मेरे मन को आज खींच रहा है वह क्रीड़ा पर्वत मेरी गृहिणी का प्रिय हैं इस कारण मैं कातरचित्त से उसी का स्मरण करता रहता हूँ । -अथ तस्याः साभिनं वक्तुमुपक्रमते-
तन्मे वाक्यादपगतभयस्त्वं व्यवस्यात्मनीनं,
तीर्थे ध्वाङ्क्षं स्थितमपनुदत्स्याः स्थिरात्मा मदुक्से । तत्रैवास्ते तव च वयिता लप्स्यते लब्धजन्मा, तन्वी श्वशमा शिलरिक्षशना पक्यबिम्बाधरोष्ठी ॥ १८॥
तदिति । सत् तस्मात् कारणात् । मे मम । वाक्यात् । त्वं भवान् । अवगतभयः रहितभीतिः सन् । आत्मनीनम् आत्माने हितमात्मनीनम् । "भोगोत्तरपदाभ्यां
IP
स्व:" । व्यवस्य निश्चित्य । मदुक्ते भयोवले मया प्रणीते । तीर्थे तीर्थस्थाने । "तोर्थ प्रवचने पात्रे स्नाये विदांवरे । पुण्यारण्ये जलोत्तारे महासत्यां महामुनी" इति धनञ्जयः । स्थितं तिष्ठति स्मस्थितस्तम् । ध्वाङ्क्षं वायसं बकं या । --" स्वाद क्षः काकबेको” इति नानार्थरत्नमालायाम् । अपनुक्न् तिरस्कुर्वन् ।