________________
२४९
तृतीय सर्ग
इति अरिका स्यात् । ननु भो ते प्रत्ययं करोमि । तत्र सुरपतिधनुष्चारुणा उत्तरेण तोरणेन धनपतिगृहात् दूरात् लक्ष्यं अस्मदीयं अगार ( वर्तते ) |
?
अर्थ -- इस तुम्हारे बहुत कहे हुए पर कौन विश्वास करेगा ? वह सच है अथवा झूठ इस प्रकार का सन्देह आपके मन में उत्पन्न हो सकता है । निश्चय से हे मुनि ! तुम्हें विश्वास दिलाता हूँ। उस अलकापुरी में इन्द्रधनुष के समान सुन्दर एवं अत्यधिक ऊँचे बाहरी द्वार के कारण कुबेर के घर से दूर से देखने योग्य हमारा घर है ।
पुष्पोद्नन्ध किसलयो भूतसङ्गीतहारी,
सान्खच्छायः सलिलधरणोपान्त पुस्तैणशावः । यस्योद्याने कृतकतमयो वद्धितः कान्तया मे, हस्तप्राप्यस्तवकनमितो बालमन्दार वृक्षः ॥१३॥ पुष्पोद्गन्धिरिति । यस्य अस्मदीयगृहस्य । उद्याने उपवने । पुष्योगन्धिः “पुष्पाणामुद्गतो गन्धो यस्य सः । भङ्ग सङ्गीतहारी । सान्द्रच्छायः । मृतुकिसलयः मृदूनि कोमलानि किसलयानि पल्लवानि यस्य सः । "धनं निरन्तरं सान्द्रम् " : इत्यमरः । सलिलधरणोपान्तपुस्सैन शावः सलिल धरणस्य जलाधारस्य उपान्ते स्थितः पुस्तैणशावः प्रतिमारूपो मृगशिशुर्यस्य सः । "पृस्सं लेप्यादिकर्मणि" इति । "पृथुकः शावकः शिशुः " इति चामरः । हस्तप्राप्यस्तवकशमितः हस्ते प्राप्यः हस्नापचेयः स्तबकैः गुरुः म्रितः नम्रीकृतः । " स्याद्गुच्छ्कस्तु स्तबकः" इत्यमरः । मे मम । कान्या कामिन्या । वधिसः पोषितः । कृतकतनयः कृत्रिमपुत्रः पुत्रत्वेनाभिमन्यमान इत्यर्थः । बालमन्दारवृक्षः बालकल्पवृक्षः । अस्तीति शेषः ।
1
अन्वय-यस्य उद्याने पुष्पोद्गन्धिः, मृदुकिसलयः भृङ्गसङ्गतहारी सान्द्र च्छ्रायः सलिलधरणोपान्तपुस्तैणशावः मे कान्तया वद्धितः कृतकतनयः हस्तप्राप्यस्तबक नमितः बालमन्दारवृक्षः ( अस्ति ) ।
"
J
अर्थ - जिस हमारे घर के उद्यान में फूलों की गन्ध से युक्त, कोमल किसलय वाला, भौरों के सङ्गीत से मनोहर, घनी छाया बाला क्यारी के समीपवर्ती प्रदेश में लेप्य कर्म से निर्मित (प्रतिभारूप ) मृग के शिशु से - युक्त मेरी प्रिया से पुत्र के समान बढ़ाया गया और हाथों से तोड़े जाने -वाले गुच्छों से झुका हुआ छोटा सा मन्दार का वृक्ष ( कल्पवृक्ष ) है । नाहं त्यो न खलु दिविजः किन्नरः पन्नगो या, वास्तव्योऽहं धनवनगरे गुह्यकोऽयं मदीया । बापो वास्मिन्मरकतशिलाबद्ध सोपानमार्गा, हैमैः स्फीता विकचकमलैर्धवैदूर्यनालेः ॥ १४॥