________________
२५०
पाश्र्वाभ्युदय नाहमिति । अहम वैत्यः राक्षराः । न न भवामि । विविक्षः स्वर्गजः । किलर: किन्नरदेवः । पनन्गो वा नागदेवो प्रा । न खलु न भवामि । बनगमगरे अलकापुरि । पास्तव्यः वस्तं योग्यो वास्तव्यः स्थातव्यः । अयमहम् एषोऽहम् । "स्वस्मिन्परोक्षनिर्देशोगमको मदर्दन्ययोः" इति वचनात् । यस्मिन्मदेनायमिति प्रयोगः । गुह्यकः यक्षदेवः । अस्मिन् गृहोपयने । मरकतशिलाबद्धसोपानमार्गा मरकतमणिभिः आबद्ध पानभागी यस्ताः सा थाना । वोपच ड्रयनाल: बिछरे भवो बंडूर्वइति साधुः । वडूयणा विकाराणि वैडूर्याणि । 'विकारे'' इत्यम् । दीर्घाणि स्निग्धानि वैडूर्याणि नालानि येषां तैः । हेम्नः हेम्नो विकाराणि हमानि तः कनकमयरित्यर्थः। विकवकमले: विकसितसरमिजः । स्फीता छन्ना वा । मबीया ममेदं मदीया । "दोश्छः' वापी च दीधिकापि । "वापी तु दीपिका" इत्यमरः ।। अस्तीति शेषः ॥१४॥
सवय--अहं न दत्सः, न खलु दिविजः, किन्नरः पन्नगः वा, अचं अह घनदनगरं वास्तव्यः गुह्यकः अस्मिन च मरकतशिलाबद्धसोपानमार्गा, दीर्घबड्यनाल: हमः विकचकमल: स्फीता मदीया वापी (अस्ति) । __अर्थ-मैं देत्य नहीं हूँ, न देव, किन्नर अथवा नागदेव । यह मैं कुबेर की राजधानी का निवासी यक्ष हूँ। हमारे घर के उद्यान में मरकतमणि के पत्थरों से बनाए गए सोपान वाली, दीर्घ वैदूर्यमणि (बिल्लौर) के नालों वाले विकसित स्वर्ण कमलों से व्याप्त मेरी वावड़ी है।
तां जानीयाः कमलरजसा ध्वस्ततापां ततापां, मत्पुण्यानां सृतिमिव सती वापिका विस्तृतोमिम् । यस्यास्तोंये कृतवसतयो मानसं सनिकृष्ट, न ध्यास्यन्ति ध्यपगतशुधस्त्वामपि प्रेक्षय हंसाः ॥१५॥
तामिति । अस्थाः बाप्याः । तोये सलिले । “अम्भोर्णस्तोयपानीयम्" इत्यमरः । कृसवसतयः कृतनिवासाः । त्वामपि मेघमपि । प्रेक्ष्य दृष्ट्वा । ध्यपगत शुकः न्यपगताः शुचः शोकाः येपा ते । “मन्युदोको तु शक् स्त्रियाम्" इत्यमरः । वर्षाकालेऽपि अकलपजलत्वादि राहायाद्विगतदुःखाः मन्तः । हंसाः मरालाः । सघिकृष्ट मन्निहित सुगममित्यर्थः । मानसं मानसरोवरम् । न ध्यास्यन्ति न स्मरिष्यन्ति । कमलरजसा पयरेणुना । व्यस्ततापाम्ततापा ध्वस्तो नष्टः तापान्तस्य ग्रीष्मस्य तापस्तपनं यस्यास्ताम् । विस्तृतमि विस्तृता ऊर्मयो यस्यास्नाम् । 'भालस्नर ऊमिर्छ'' इत्यमरः । सती समीचीनाम् । तां वापिको १. नाम्याश्यन्ति।