________________
२४८
पाश्र्वाभ्युदय तदप्रयोगो वरम् निश्चित साधनप्रयोगः परं निश्चितसाधन प्रयोगः कर्तव्य इस्पर्थः ॥११॥
अन्वय-या सभङ्ग प्रहितनयनः कामिलक्ष्येषु अमोघः चतुरवनिताविभ्रमः एव तस्य आरम्भः सिद्धः इति एवं अपि यस्मान' कुकविरचितं सकलं उदितं काव्यधर्मानुरोधात् जावटीति एवं ( तस्मात् तत् ) मत्य स्पात् ।
अर्थ-अथवा भ्रूभङ्गों के साथ दृष्टिपातों से युक्त, और कामुक रूपी लक्ष्यों की प्राप्ति में सफल ऐसे विदग्ध सुन्दरियों के विलासों से ही उस काम का व्यापार सिद्ध है। ऐसा होने पर भी चकि कुकवि ( अल्पज्ञ कवि) के द्वारा रचित समस्त वर्णन काव्यशास्त्र के नियमों की अनुकूलता से अत्यधिक रूप से घटता ही है अतः काम के अभाव का प्रतिपादन कञ्चित् सत्य हो है ( सर्वथा सस्प नहीं है ।
भावार्थ- अलका में जो कामदेव का अभाव बतलाया है, वह काव्य. शास्त्र के सिद्धान्तों की अपेक्षा से ही है, परमार्थ से नहीं ।। काव्यशास्त्र में काम की सत्ता को सिद्ध करने वालो बातें अलका में नहीं हैं । जिन कवियों ने अलका में मदन का अभाव बतलाया है उनको इस बात का ज्ञान नहीं है कि काम के अभाव में पुरुषों में कामित्व केसे सम्भव है । अतः वहाँ वास्तव में मदन ही है।
स्थावारेका बहुनिगवितं कस्तवेवं प्रसीयात्, सद्वाऽसवा तदिति ननु भोः प्रत्ययं ते करोमि । तत्रागारं पनपतिगृहादुत्तरेणास्मदीयं, तूराल्लक्ष्यं सुरपतिषमुश्चारुमा तोरन ॥१२॥ स्याविति । तव भवतः । तवेदं पुरवर्णनमित्यर्थः । बहुनिमिर्त बहुना भाषितम् । सहाऽसदा सत्यं वा असत्यं वा । क: प्रतीयाविति । आरेका आशङ्का । स्या भवेत् । ननु भोः ननु भवन् | "वो शनोशन" इत्यादिना मवच्छन्दस्य भोरादेशः । से भवतः । प्रत्ययं विश्वासम् । प्रत्ययोऽधोन दापथनानविश्वासहेतेषु' इत्यमरः । करोमि विदधामि । तत्र अलकायाम् । धनपतिगृहात राजराजानिलमात् । उत्तरेण उत्तरस्मिन्नदूरप्रदेशे । “एनोऽदूरे" इति एनत्यः । अव्ययमिदम् । अस्मदोयम् अस्माकमिदम् अस्मदीमम् । "दोश्छः' इति छः । अगारं गृह्म । सुरपतिधनुश्वारुणा मणिमयत्वादभ्रंकषत्वाञ्चेन्द्र चापसुन्दरण त्वदमरस्वनिरिसि वा पाठः । तबेन्द्रधनुरिव सुन्दरेण । तौरगेन लम्बमानतोरणेन । रात् अतिदुरात् । लक्ष्यं प्रेक्ष्यम् । अनेनाभिज्ञानेन दूरत एव ज्ञात, शक्यमित्यर्थः ॥१२॥
अन्वय-'इदं तव बहुनिगदितं कः प्रतीयात् ? तत् सत् वा असत् वा ?