________________
तृतीय सर्ग
२४७
कामस्येति । यत्र राजधान्याम् । साक्षात्प्रत्यक्षेण । वसन्तं विद्यमानम् । पतिमुखं डुबेरस हा "राजन्सखेः" इत्यट् । वेषम् ईश्वरम् । मत्था अवबुध्य । मन्मथः कामः । भयात् भयोत्पातक्षणभीतेः । षट्पदज्यं षट्पदा एव ज्या मौर्यो यस्य लम्" । षट्पदभ्रमरालयः । "मौर्वोज्या सिख़िमी गुणः f" इत्युभयत्राप्यमरः । चाधनुर्दण्डम् | प्राय: बाहुल्येन । मवति न धरति । इति जी मन्दबुद्धिः । मिध्यालोक: मिथ्यादृष्टिजन: । मत तूने । इदं मिथ्या श्र्ग्वचः । लोकमूढं ननु लोकमूक एव हि । एवम् इति । कामस्य मन्मथस्य । प्रजननभुवं जन्मभूमिम् । "जनुर्जन नजन्मानि " इत्यमरः । स पुरीम् | अलकापुरीम् । गत्वा । पश्य प्रेक्षस्व ॥ ४० ॥
अन्वय-यत्र धनपतिसख' देवं साक्षात् वसन्तं मन्वा भयात् मन्मथः षट्पदज्यं चापं प्रायः न वहति ( इति ) जडघी: मिथ्यालोकः वदति । नमु इ लोकमूढम् । एवं कामस्य प्रजजनभुवं तां पुरीं गत्वा पश्य ।
अर्थ - जिस अलकापुरी में कुबेर के मित्र रुद्र को साक्षात् रह्ता हुआ जानकर कामदेव भय से भौरों की प्रत्यञ्चावाले अपने धनुष को प्रायः धारण नहीं करता है, ऐसा जड़बुद्धि मिथ्यादृष्टि व्यक्ति कहता है (अथवा लोक: मिथ्या वदति - लोग असत्य कहते हैं । निश्चित रूप से यह लोगों की मूढ़ता है। इस प्रकार काम की उत्पत्ति स्थळी उस अलकानगरी को प्राप्त कर ( जाकर ) प्रत्यक्ष देखो।
स्याद्वाऽसत्यं कुकविरचितं काव्यधर्मानुरोधात्,
सत्यप्येवं सकलमबितं जाघटी:येव यस्मात् । भहितनयनः कामिलक्ष्येष्व मोघे -
स्तस्यारम्भश्चतुरवनिताविभ्रमेरेव सिद्धः ॥११॥
स्यादिति । फुकविरचितं कुत्सितकविकल्पितम् । असत्यं वा भिष्या या स्याद्भवेत् । एवं सत्यपि तथा चेदपि । काव्यधर्मानुरोधात् काव्यधर्मस्य कवितासमयस्य अमृरोधानुकूल्यात् । सकलं सर्वम् । उतिम् उदयितम् वर्णनात्रिक मित्यर्थः । यस्मात् कारणात् । अयटीत्येच भृशं घटत एव । तस्मात् कारणात् । तस्य मन्मथस्य बारम्भः कामिजन विजय प्रारम्भः । सभ्रूभङ्ग प्रतिनमनैः सभ भ्रूभङ्गेण सहितं यथा तथा । प्रहितनयनः प्रहितानि प्रयुक्तानि नयनानि येषु तैः । कामिलक्येषु कामिन एव लक्ष्याणि तेषु । अभोषैः सफलः सार्थक प्रयोगेरित्यर्थः । चापं कदाचिन्मोधमपि स्यादिति भावः । चक्षुरवनिताविभ्रमेरिव चतुराच वनिता तास्नं त्रिभ्रमेरिकामैरेव । सिद्ध: निष्पन्नः । यदनर्थकरं चैहिकफल