________________
२४६
पाश्र्वाभ्युदय कारण तुम्हारे समान वर्षा करने वाले ( परस्पर में एक दूसरे के प्रतिपात से मेघ वर्षा करते हैं ), पर्वत के समाग ऊँचे और मन्द गति वाले हाथी. दिग्गज या से स्पधा करते हुए विधमान है।
मन्ये तेपि स्मरपरवशाः कामिनोदृष्टिबाण
यिरन्ये त्वमिव मुनयो थोपना यत्र केऽमी । योधाग्नण्यः प्रतिदशमुखं संयुगे तस्थिवांसः, प्रत्याविष्टाभरणश्चयश्चन्द्रहासघणाङ कैः ॥९॥ मन्य इति । यत्र अलकायाम् । स्वमिव भवानिय । ये केचित् । धीपना. धीरेव धनं येषां ते तथोक्ताः । मनमः यत्यः । तेऽपि तादृशा अपि । कामिनीष्टिवाणः । कान्ताजननयतशरैः । स्मरपरवशाः मन्मधयमागताः । जायेम भनुः । मन्ये पति बुथ्ये । संयुगे राङ्नामे । प्रतिवशमुखं प्रतिदशग्रीवम् । तस्थिवांसः तस्थुरिति तस्थिवांसः । रावणस्य पुरस्तात स्थितवन्त इत्यर्थः । पहासवणाः चन्द्रायुधवणचिह्नः। "चन्द्रहासामिरिष्टयः' इत्पभरः । प्रत्यारिष्टाभरणरुचयः प्रत्याहतभूपणकान्तवः । अमी घोषानण्य: एते भटासरा । किं कियन्तः । इति कुत्सोक्तेः । स्मरपरवशाः कथं न भवेदुरित्यर्थः ।। ५॥
आवय-पत्र अन्ये मुनयः ये त्वं इच घीघनाः ते अमी कामिनीष्टिबाम: स्मरपरवशाः जायरन् (तंत्र ) चन्द्रहासनणारे प्रत्यादिष्टाभरणरुचयः संयुगे प्रसिदशमुख' तस्थिवांसः अमी योधागण्यः के ? ___ अर्थ-जिस अलकापुरी में दुसरे मुनि जो तुम्हारे समान ज्ञान सम्पत्ति से युक्त हैं, वे कामिनी स्त्रियों के दृष्टिबाणों से कामदेव के वशीभूत हो. जाते हैं। [वहाँ ] चन्द्रहास नामक ( रावण की ) तलवार के घावों के चिह्नों के कारण आभूषणों की इच्छा का स्थाग करने वाले तथा युद्ध में राषण के सम्मुख ठहरने वाले इन श्रोष्ठ योद्धाओं की तो बात ही क्या करना है?
भावार्थ--जब ज्ञानधन सम्पन्न मुनि भी कामवासना से ब्याकुल हो जाते हैं तब कषाययुक्त योद्धाओं की तो बात हो क्या है ?
कामस्येवं प्रजननभुवं तां पुरों पश्य गत्वा, मिथ्यालोको वदति जडधोनन्विदं लोकमूढम् । मत्वा घेवं धनपलिसखं यत्र साक्षावसन्तं, प्रायश्चापं न बहति भयान्मन्मथः षट्पदज्यम् ॥१०॥