________________
तृतीय सर्ग
२४५ कमलयोासस्य समर्पणस्य योग्यम् । लाक्षागं रज्यतेऽनेनेति रागो रञ्जनद्रव्य लाजैव रागस्तम् । इदं च पादानुलेपनमण्डनोपलक्षणमिति । सकल समस्तमपि । अबलामण्डनम् वनिताप्रसादनम् । सूते जनयति ॥७॥
अन्धय-यस्मिन् एकः कल्पवृक्षः रुज्याहारं, अभिमत रसं, सग्निकल्प, विपच्चीं स्वरुचिरचिनानि माहार्याणि अंशुकानि, अंगराग, चरणकमलन्यासयोग्य लाक्षारागं मकलं च अबलामण्डनं सूते ।
अर्थ-जिस वैभ्राज वन में एक कल्पवृक्ष स्वाद के योग्य आहार को, इष्ट रस को, अनेक प्रकार की मालाओं को, वीणा को, स्वेच्छा से निर्मित मनोहर वस्त्रों को, सुगन्धित विलेपन को, चरण कमलों में समर्पण करने के योग्य महावर को तथा स्त्रियों के समस्त अल कारों को उत्पन्न करता है।
भूमि स्प्रष्टुं ब्रुतमुखखुरा गल्लमाना इवामी, पत्रस्यामा बिनकरहयल्पधिनो यत्र बाहाः । मन्दाक्रान्तादिगिभविभुभिः स्पर्धमान होगा। शैलोवग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभवात् ॥ ८॥ भूमिमिति । यत्र राजधान्याम् । पत्रयामाः पत्रमिव श्यामला हरिद्वर्णा इत्यर्थः । दिनकरहयस्पषिनः सूर्यस्य यरवः स्पधिनः सूर्यस्य हुपैरएवैः स्वर्षिनः स्पर्घाशीलाः । अमी बाहा अश्वाः । 'वाहोश्यस्तुरगो बाजी" इति धनजयः । भूमि भुवम् । स्पष्टू स्पर्शनाय । गहलमामा इव गलन्ते इति गलमामाः जुगुप्सावन्त इच । द्रुतमुखखुराः मुखं व खुराश्च मुखखुराः त्रुताः तस्य परस्य वेगिनो मुखखुरा मेषां ते तथोक्ताः । शीघ्रगामिनः भवन्तीति शेषः । त्वमिव भवामिव । पृष्टिमन्तः वर्षन्तः । शैलोवप्राः पर्वत इवोन्नताः । करिणः गणाः । प्रभेवात् प्रकृष्टोभेदः प्रभेदस्तस्मात् । महत्तोन्तरात् तेभ्योप्यसि शयात् इत्यर्थः । विगिभषिमुभिः दिग्गजेन्द्रः । उम्रषिकम् । स्पर्षमाना इस स्पर्धन्ते व समानाः स्पर्धा कुर्वन्त इव । मन्दाक्रान्ताः मन्दमाक्रमन्ति स्म तथोक्ताः मन्वगामिनः । भवन्तीति शेषः । 'वृत्तनामापि ध्वन्यते ।
अम्बय—यत्र द्रुतमुखखुराः भूमि स्पष्टु गलमानाः इव पत्रश्यामाः अमी वाहाः दिनकरयस्पधिनः, प्रभेदात् त्वं इव वृष्टिमन्तः शैलोदनाः मन्दाक्रान्ताः करिणः दिगिभविभुभिः उच्चः स्पर्धमानाः इव ।
अर्थ-जिस अलकानगरी में चंचल शारीर और वेगवान खुरों से युक्त, मानों भूमि को छूने की निन्दा करते हुए पत्तों के समान ध्यामवणं वाले ये सूर्य के घोड़ों के साथ स्पर्धा करने वाले घोड़े हैं। मद के उद्रेक के १. मुष्ट्रालंकारः ।