________________
पार्वाभ्युदय वासश्चित्रं मधु नयनयोविभ्रमावेशवक्ष, पुष्पोद्भव सह किसलये भूषणानो विकल्पम् ॥ ६॥ यस्मिन्निति । यस्मिन् वित्ररधवनोद शे । कल्पा मारकरः मुरदुमनिनमः । "बन्द प्रामनग्रोवत्र पर्वपरिवारयोः। आगम्भे च परिस्तार भवे परिकरस्तथा" इत्यभिजाना । चित्रं नानावर्णम् । क्षौममिति वा पाठः । वासो वरानम् । नयमयोः अगोः । विभ्रमादेशरक्ष विभ्रमाणामादेो दक्ष ममर्थम् । विभ्रमदायकमित्यर्थः । पुष्पोद्भवं पुष्पोदभवम् । मधुवृष्यरसम्' । विभ्रमादान द्वारा मधुनो मण्डनत्वं किसलयः परुलचस्सह अमा भूपणानां विकल्प विशेषे इष्टान् एवं रूपानभिलषितान् । सर्वकालोपभोग्यान् सर्वकालेषूपभोक्तुं योग्यान् । शंफलान् शंसुखमेव फले येषां तान् । भोग्यान् इन्द्रियविषयान् । सुकृतिनि सुकृतमस्यास्तीति सुकृती तस्मिन् पुण्यवति । भने लोके । पम्फलीति भृशं फलनि "चला'' इति मम् ।।
अन्वय-यस्मिन् कल्पद्मारिकरः चित्रं बामः, नयनयोः विभ्रमादशदक्षं मधु, किमलयैः मह पुष्पोद्धद, भपणानां विकल्प, इष्टान् सर्व कालोपभोग्यान् सम्फलान् भोगान् सुकृतिनि जने पम्फुलोति ।
अर्थ--जिरा वैभ्राज नाम वाले वन प्रदेवा में कल्पवृक्षों का समूह मनोहर वस्त्र को, दोनों नेत्रों को विलास का उपदेश देने में चतुर मदिरा को, किसलयों के साथ पुष्पों के आविर्भाव को, अनेक अलङ्कारों को, अभिलषित, सब समयों में उपभोग के योग्य और सुखजनक भोगों को पुण्यवान् व्यक्ति के लिए अत्यधिक रूप से निष्पन्न करता है।
भावार्थ-जहाँ कल्पवृक्षों के द्वारा वस्त्र, अलंकार आदि समस्त वस्तुयें प्राप्त होती हैं।
रुच्याहारं रसमभिमतं स्त्रग्विकल्पं विपञ्चामाहायोणि स्वरूचिरचितान्यंशुकान्या रागम् । लाक्षारार्ग चरणकमलन्यासयोग्यं च यस्मिन्, एकः सूते सकलमबलामण्डन कल्पवृक्षः ॥७॥
रुच्याहारमिति । यस्मिन् वभ्राजबने । एक: कल्पवृक्षः एकः सुरद्रुमः । रुण्याहार स्वादमाहारम् । अभिमतं सम्मतम् । रसं रराविशेषम् । प्राणधार्यमेतत् । सम्विकल्प मालाप्रभेदम् । कण्ठ्यार्थमेतत् । विपन्नी वीणाम् । कर्ण श्राव्यमेतत् । स्वरुविरचितानि स्वेच्छाकानिपतानि । आहार्याणि मनोहराणि । अंशकामि वस्त्राणि कटिधार्य मेनत् । अङ्गराग लेपनम् अवधार्यमेनत् । चरणकमलन्यास योग्यं चरण१. वृष्यग्म इत्युक्ते मदजनकपानमित्यर्थः ।