________________
तृतीय सर्ग
२४३ यस्यां मन्त्रानकपटुरवैर्बोधिता वित्तभर्तुमुंत्या भूल सममुपहितप्रोतयः कामदायि । वैधाजाख्यं विबुधवनिताबारमुख्यासहायाः, बद्धालापा बहित्पवनं कामिनो निर्विशन्ति ॥५॥ यस्यामिति । यस्याम् शरणम । मलानमः आरनानां परमाः सथोक्ता मन्द्रः गम्भीरैः आनकपदुरवैः बोषिता: ज्ञापिताः । उपहितप्रोतयः विधुत सन्तोषाः । विषुभवनिताधारमुख्या सहायाः विबुधवनिताः अप्सरमः ता एवं वारमुख्याः वेश्याविशेषाः महायाः येषां ते यथोक्ताः । "वारस्थी गणिका वेश्या रूपागोवाऽथ मा जनः । सत्कृता वारमुल्या स्यात्" इत्यमरः । अशासापाः सम्भावित संल्लापाः । ''बद्धापाङ्गाः" इति वा पाठः । कामिनः कामुकाः । वित्तभर्तुः धनपतेः । भृत्याः अनुचराः । कामवायि मनोरथप्रदम् । वाणास्पं चैवरथस्य नामान्तरम् । महिमवानं बाझोपबनम् । भुजः भ्रमरैः । समं मह । निविशन्ति प्रविशन्ति । सुगन्धदेहस्य भ्रमर मुहान्तीति भावः ।
__ अन्वय-यस्यां मन्दानकपटुरवः बोधिसाः, भृङ्गः समं अहित प्रीतयः विबुधवनितावारमख्यामहायाः, बद्धालापाः, कामिनः वित्तभर्तुः मृत्याः कामदापि बिनाजाख्यं बहिरुपवनं निर्विशन्ति ।।
अर्थ-जिस अलका नगरी में मृदङ्गों को गम्भीर और तीक्ष्ण ध्वनियों से जगाए गए, भौरों के साथ मित्रता को प्राप्त हए देवस्त्रियों रूप गणिकाओं को साथ लिए हुए और बातचीत करते हुए कामुक कुबेर के सेवक कामवासना को प्रकट करने बाले अथवा अभीष्ट वस्तु को प्रदान करने वाले वैभ्राज नामक बाह्य उद्यान का अनुभव करते हैं।
अन्वय-यस्याम् मन्द्रानकपटुरवः बोषिताः उपहितप्रीतयः विबुधवनितावारमख्यासहायाः वद्धालापाः कामिनः वित्तभर्तुः मृत्याः कामदीयि वैभ्राजाख्यं बहिरुपयनं भृङ्गः समम् निर्विशन्ति ।
अर्थ-जिस अलका नगरी में गम्भीर मृदङ्गों की समर्थ ध्वनियों से ज्ञापित सन्तोष को धारण किये हुए अप्सरा रूप वेश्यायें जिनकी सहायक हैं ऐसे बातचीत करते हुए कामी कुबेर के अनुचर चैत्ररथ नाम वाले बाहरी उद्यान में भौरों के साथ. प्रवेश करते हैं।
यस्मिन्कल्पद्रुमपरिकरः सर्वकालोपभोग्या
निष्टान्भोगान्सुकृतिनि जने शंफलान्पम्फुलोति । १. पम्फुलीति ।