________________
अथ तृतीयः सर्गः
इतोऽर्धवेष्टितानिवेगादन्तर्भवन वलभः सम्प्रविष्टाः कथञ्चित्, सूक्ष्मीभूताः सुरतरसिकौ दम्पती तत्र दृष्ट्वा ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालधू मोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ १ ॥ वेगादिति । यत्र राजपुर्याम् त्वादृशाः भवादृशाः । त्वमिव दृष्यन्ते ते त्वादृशाः । त्वत्सदृशा इत्यर्थः । जलमुखः मेघाः । भवमवलभे गृहवक्रदारुणः सकाशात् । अन्तः गृहान्तरम् । वेगात् क्षेत्र येण सूक्ष्मीभूताः स्तोकीभूताः । कथचित् केनापि प्रकारेण । संप्रविष्टः कृत प्रवेशास्सन्तः । तत्र गृहान्तरे । सुरतरसिक निधुवन्नप्रियो धम्पती स्त्रीपुरुषौ । वृष्ट्वा विलोक्य । शङ्कास्पृष्टा इत् भार्यावसयी इति शब्दार्णवे । भूमगारानुकृतिनिपुणाः धूमोद्गारस्य धूपधूमनिर्गतस्यानुकृतावनुकरणे निपुणाः कुशलाः । जर्जरा विशीर्णाः सन्तः । जालैः गवाक्षः । " जालं समूह आनायौ गवाक्षक्षारकावपि' इत्यमर: : निष्पतन्ति निष्क्रामन्ति ॥ १ ॥
अन्षय – वत्र वेगात् भवन वलभेः अन्तः सम्प्रविष्टाः कथञ्चित् सूक्ष्मीभूताः धूमोद्गारानुकृति निपुणाः तत्र ( भवनवलभौ ) सुरतरसिको दम्पती दृष्ट्वा शङ्कास्पृष्टाः इव त्यावृशः जलमुचः जालैः जर्जराः ( सन्तः ) निष्पतन्ति ।
अर्थ - जिस अलका नगरी में शीघ्रता से भवन की अटारी के अन्दर प्रविष्ट होकर जिस किसी प्रकार सूक्ष्म आकार धारण किए हुए जालमार्ग ( झरोखों) से निकलते हुए घुयें का अनुकरण करने में कुशल तुम्हारे समान मेघ वहाँ पर ( भवन की अटारी पर ) रति कीड़ा में मग्न दम्पति को देखकर मानों शङ्कित से होते हुए गवाक्षों से टुकड़े-टुकड़े होकर बाहर निकल जाते हैं।
स्त्रीभिः सार्धं कनकवलोष ण्डभाजामुपान्ते, क्रीडाद्रीणां निधिभुगधिया यत्र दोष्यन्त्यभीक्ष्णम् । मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मर्याৱिमन्दाराणां तटबनरां छायया वारितोष्णाः ॥ २ ॥