________________
तृतीय सर्ग
२४१ स्त्रीभिरिति । यत्र अलकायाम् । मन्दाकिन्याः गङ्गायाः । सलिलशिशिरैः उदकेन पीतः। मायः मारुतः । सेग्यमानाः सेव्यन्त इति सेव्यमानाः । तटवनकहाँ तटयनेषु रोहन्तीनि तटवन रूहास्तेषाम् । क्थिम् । मम्बाराणां सुरद्रुमाणां । छायया अनातपेन । दारितोष्णाः शमिततापाः । निषिभुगधिराः यक्षेन्द्राः । कनकदलोषण्डभाजो सुवर्णकदलीषण्ड मुतानाम् । क्रोडाद्रीणां कृतकाचलानाम् । उपान्ते समीपे । स्त्रीभिः स्वर्वनिताभिः । साधं साकम् । अभीक्ष शश्वत् । दीव्यन्ति क्रीडन्ति ।। २ ।।।
अन्यय-यत्र मन्दाकिन्याः सलिलशिशिरः मरुद्भिः सेव्यमानाः तटवनरुहां मन्दराणां छायया चारितोष्णाः निधिभुगधिपाः स्त्रीभिः सा कनककदलीषण्डभाजा क्रोडाद्रीणां उपान्ते अभीक्ष्णं दीव्यन्ति ।
अर्थ-जिस अलका नगरी में गंगा के जल से शीतल वायुओं द्वारा सेवित और तटवर्ती बन के मन्दार वृक्षों की छाया के द्वारा जिनका आतप दूर किया गया है ऐसी यक्ष स्त्रियों के साथ स्वर्ण के समान रंग वाली कदलियों के समूह से युक्त क्रीडापर्वतों के समीपवर्ती प्रदेश में निरन्तर कीड़ा करते हैं।
सौन्दर्यस्य प्रथमकलिका स्त्रीमयों सृष्टिमन्यां, व्यातन्वाना जयकदलिका मीनकेतोजिगीषोः । अन्वेष्टध्यैः कनकसिकतामुष्टिनिक्षेपगढ़ः, सङक्रीडन्ते मणिभिरमरप्राणिसा यन्त्र कन्याः ॥३॥ सौन्दर्यस्येति । पत्र अलकापूर्याम् । जिगोषोः जेतुमिच्छजिगीषुः तस्य जयशीलस्य । भीमफेती मकरध्वजस्य जयकलिका जयपताकिकाः । अमर प्रार्थिता अमरदिविजः प्रार्थिताः काङ्क्षिताः सुन्दर्य इत्यर्थ: । फम्या यशकुमार्यः । "कन्या कुमारिका नार्यः" इति विश्वः । सौन्वर्यस्य सुभगत्वस्य । प्रयभकलिका प्रथमकोरकभूसाम् । “कलिका कोरकः गुमान्" इत्यमरः । स्त्रीमपी रमणीरूपाम् । अन्याम् अपूर्वाम् । सष्टि सर्जनम् । ब्यातन्वानाः प्रकटीकुर्वन्त्यस्मत्यः । कनकसिकतामुष्टिनिक्षेप: कनकस्य मिकतासु मुष्टीनां विक्षेपणेन संवृतः । अथवा कनकसिकताना मुष्टिषु विक्षपेण गूढः । अतएव अन्वेष्टव्यः मुग्यैः ।। मणिभिः रस्नः। सड़कीडन्ते रमन्ते । 'क्रीङ्क्तोकूद्" इति तङ् । गूहमणिसञ्जया देशिकक्रीडया मम्यक् क्रीडन्त इत्पर्थः । "रत्नादिभिर्वालुकादी गुप्तिदृष्टव्यकर्मभिः । बालिकाभिः कृता क्रीडा नाके गुटमणिः स्मृता' कामक्रीडा गूठमणिगुप्तिकेलिस्तुलायनम् । पिण्ड कञ्चुक दण्डार्थः स्मृतादितिककेल्यः" इति शब्दार्णवे ॥३॥