________________
२३८
पावाभ्युदय मणिभिः । चित्राः आश्वयंभूताः । नभसि सुखयम नि । शापामृकारैः इन्द्रायधानुकरणैः । वितताः विस्तृताः । यद्विमानाप्रभूमिः यस्या अलकाया विमानानाम् अप्रभूमिः अरिभूतलानि । नेत्रा नपतोति नेता तेन प्रेरकेण । सततगतिमा सतत गतिर्यस्य तेन वायुना । 'मातरिश्वा सदागतिः' इत्यमरः । मेस्ता प्रापिताः । सजलजला: जलसाहितमेधाः । सबितानस्य समीचीनस्य उल्लोषस्य । 'अस्त्री वितानमुल्लोचः' इत्यमरः । लीला विलासम् । उच्चैः परम् । विमति घरन्ति ॥११७॥
अग्वय-नेत्रा सततगतिना यदिमानाप्रभूमीः नीताः, शिखरखचितः प्रत्या• सन्नः शक्रवापानकारः रत्नैः विचित्रः उन्मयो : बितताः पित्रा: सजलजलदाः नभसि सहितानस्य लीला विभ्रति ।
अर्थ-प्रेरक वायु के द्वारा जिस अलका नगरी के सात खण्डों वाले भवनों के अग्रभागों में पहुँचाए गए मेघ भवनों के अग्रभाग में निबद्ध, अग्रभाग में वर्तमान मेघ के समीप में स्थित इन्द्रधनुष का अनुकरण करने वाले, नाना रंग वाले और ऊपर की ओर जाने वाली किरणों से युक्त रत्नों द्वारा व्याप्त और विविध रंग वाले जल युक्त बादल आकाश में समीचीन वितान को शोभा को धारण करते हैं।
अध्यासोना भवनवलभि शारदी मेघमाला, यत्रामुक्तप्रतनुविसरच्छोकरासारधारा । भीत्वेवालं जति विलयं पश्यतामेव साक्षा
वालेख्यानां सजलकणिकाओषमुत्पाल सद्यः ॥११८|| इत्यमोघवर्षपरमेश्वरपरमगुरुत्रीजिमसेनाचार्यविरचितमेघदुतवेष्टितवेष्टिते पावाभ्युदये भगवत्कैवल्यवर्णननाम द्वितीय सर्गः ॥२॥ ___ अध्यासीना इति । यत्र अलकानगर्याम् । भगवान गहोपरिष्ठ बक्र दाणि । अध्यासोना अधिष्ठिता । 'शीस्थासोऽधेराधारः" इति आधारे द्वितीया । आमुक्तप्रतनुविसरलीकरासारवास विसरंलश्च से शीकरारच तेषामासारो वेमवर्ष तस्य धारा तथोक्ता आमुक्ता प्रतन्धी विसरच्छी करासारधारा यस्याः सा तथोक्ता । 'आसारः स्यात्प्रसरणे वेगवृष्टी सुहवले' इलि वैजयन्ती । शारवी सरवि भवा शरत्काल सम्बन्धिनो । मेघमाला जोमूतपद्धतिः । मालेपाना सचित्राणाम् । 'चित्रे लिखितरूपाद्यं स्यादालेख्यं प्रयत्नतः । निर्मितास्तस्य' इति शब्दार्णवे। सजलकणिकाबोषम् सजलजल कणिकाभिः। दोषं वर्णमिश्रवादिदोषम् । उत्पाप जन
१. अमावरणे पश्य॑स बनावटमेव इत्यर्थः ।