________________
द्वितीय सर्ग
२३७ अर्थ-जिस अलकानगरी में प्रियतमों के हाथों द्वारा मोह के कारण महीन रेशमी वस्त्र हटाए जाने पर लीला के कारण अन्दर जिनकी आँखें चंचल हो गई हैं ऐसी नववधुएं शय्या से उठकर दौड़ती हुई ऊँची लौ वाले रत्नदीजों को सामने कर भी (उन्हें । मुश को वायुसे बुझाने में समर्थ नहीं हैं।
वस्त्रापाये जघनमभितो दृष्टिपातं निरोद्ध, यूनां क्लुप्ता सुरभिरचिता यत्र मुग्धाङ्गनानाम् । कम्पायत्तात्करकिसलयावन्तराले निपत्य,
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ११६ ॥ वस्त्रापाय इति । मत्र घनश्नगर्याम् । वस्त्रापाये वसनापगमे सति । लोमूदाना लज्जया मूडानाम् । मुग्धाङ्गमानां मुम्चस्त्रीणाम् । जघनमभितः जघनस्य सर्वतः ! यूनां तरुणानाम् । दृष्टिपातं दूर व्यापुतिम् । मिरोखुम् आदरणाय । श्लूप्ता कस्पिता। सुरभिचरिता सुरभिनिर्मिता । चूर्णमुष्टिः चूर्णस्य कुकुमादेमुष्टिः । कम्पायत्तात्। 'अधीनो निम्न आयत्तः' इत्यमरः । ग्रीडावशादित्यर्थः । करकिसलयात् हस्तपल्लवात् । 'पल्लवोस्त्री किसलयम्' इत्यमरः । अन्सराले मध्ये । निपत्य पतित्वा । विफल प्रेरणा व्यर्थव्यापारा भवति ।। ११६ ।।
अन्यय-यत्र वस्त्रापार्य हीमूढानां मुग्घाङ्गनानां जघनं अभितः यूनां दृष्टिपातं निरोद्ध वलुप्ता सुरभिरचिता पूर्णमुष्टिः कम्पायत्तात् करकिसलयात् अन्तराले निपत्य विफलप्रेरणा भवति ।
अर्थ-जहाँ पर कटि वस्त्र के हटाए जाने पर लज्जा से किंकर्तव्यविमूढ़ भोली भाली स्त्रियों के कटि प्रदेश के चारों ओर युवकों का दृष्टिपात रोकने के लिए फेंके गये सुगन्धित द्रव्यों से निर्मित मुट्ठी भर चूर्ण कम्पनयुक्त किसलय के समान कोमल हाथ से बीच में ही पड़कर दृष्टिपात रोकने रूप काम में विफल हो जाता है।
प्रत्यासन्नैः शिखरखचितैरुन्मयूखैविचित्रश्चित्रा रत्नैर्नभसि वितताः शक्रचापानकारैः । विभ्रत्युच्चैः सजलजलवा सद्वितानस्य लीला,
नेत्रा नीता सततगतिना यद्विमानानभूमीः ।।११७।। प्रत्यासन्तरिति । प्रत्यासम्नः समीपस्थः । विक्षरचितः शृङ्गेषु सवितैः । उन्ममूझेः उद्गता मयूखा येषां तैः । उद्गतकिरणैः । विचित्रः बहुविधः । रत्नैः