________________
२३६
पाश्र्वाभ्युदय प्रियेषु प्राणकान्तेषु । रागात् मोहात् । पाक्षिपत्सु माहरत्सु सस्सु । पूर्व प्राक । लज्जा श्रीडा । विगलति । तसः पश्चात् । षर्मतीय स्वेदाम्बु । विगलति निपतति ॥ ११४ ।।
अन्वय- यस्यां कामद्विपमुखपट छाय, आलस्तनीवि श्रीमत् श्रोणीपुलिनवरणं काञ्चीविभङ्गं बारि, भौम अनिभुतकरेषु प्रियेषु रागात् आक्षिपत्सु वधूनां लज्जापूर्व विगलति, ततः धर्मतोयम् ।।
अर्थ-जिस अलकानगरी में कामरूपी हाथी के मुख के ( अलंकार स्वरूप ) वस्त्र के समान कान्ति युक्त, खुली हुई गाँठ वाला, शोभायुक्त, (ऊँचा होने के कारण) जघन के समान तट का आवरक ( ढकने वाला) करधनी के आकार के समान व लाकार अनेक प्रकार की तरंगों से युक्त ( अथवा जहाँ पर करधनी की विशेष रचना है) जल के समान रेशमी वस्त्र चंचल हाथों वाले प्रियतमों के द्वारा अनुरागपूर्वक खींचे जाने पर स्त्रियों की लज्जा के पहले ही विलय को प्राप्त हो जाता है, अनन्तर पसीने का जल विलय को प्राप्त होता है।
आक्षिप्तेषु प्रियतमकरैरंशुकेषु प्रमोदादन्तीलातरलितवृशो यत्र नालं नवोढाः । शय्योत्थायं बदनमस्ताऽपासितुं धावमाना, अधिस्तुङ्गानभिमुखमपि प्राप्य रलप्रदीपान् ॥ ११५ ॥
आक्षिप्लेष्यिति । यत्र ऐलविल धामनि। प्रमोरात् प्रकृष्टो मोदः प्रमोबस्तस्मात् । प्रियतमकरैः प्राणेशपाणिभिः । अमुकेषु वस्त्रेषु । 'चैलं वसनमंशुकम्' इत्यमरः । आक्षिप्तेषु अवहृतेषु सस्सु । नबोताः नवपरिणीताः स्त्रियः । मन्तलीलातरलितशः अन्तक्लिासेन पञ्चला दशो यासा ताः । अधिस्तुमान अधिभिमंमूखस्तुङ गान् । 'अधिर्मयुतशिखयोः' इप्ति विश्वः । रलवीपान् रत्नान्येव प्रदीपान् । बायोस्थाय शव्याया। उत्थाय शय्योत्यायम् । यत्तूपावानेमेतिणमन्तस्वादव्ययम् । अभिमुखं सम्मुखम् यथा तथा । षाक्मानाः पलायमानाः । प्राध्यापि लध्यापि । वचनमस्ता मुखवायुना । अपासि' नाशयितुम् । नालं समर्या न भवन्ति । अत्राइ गानानां रत्नप्रदीप निर्यापणप्रवृत्या मोग्य व्यज्यते ।।११५॥ ___ अन्वय-यत्र प्रियतमकर: प्रमोहात् अंशुकेषु आक्षिप्तेषु अन्तलीलातरलितदृशः नबोला: शय्योत्यायं धावमाना: अचिस्तुङ गान् रत्नप्रवीपान अभिमुखं प्राप्य अपि ( तान् ) बदनमस्ता अपासितुन अलम् । १. प्रमोहात् ।