________________
२३५.
द्वितीय स
L
काञ्चीवाना किमपि विवृतं लक्ष्यते कामिनीनां, नीवीबन्धोच्छ्वसित शिथिलं यत्र विश्वाधराणाम् ॥१४३॥ वास इति 1 यत्र कुबेरपुरि । बिम्बाधराणां विम्बमिव अधरः श्रोष्ठो वासां ताः तासाम् । 'प्रतिबिम्बे प्रतिकृती प्रतिकृत्या च मण्डले । लाञ्छनेऽपि च बिम्बोस्त्रोन द्वयोबिम्ब काफले' इति भास्करः । कामिनीर्ना कान्तानाम् । नीवीबन्धोच्छ्व शिथिलं नीवीचन्त्रस्य उच्छ्वसितेन त्रुटितेन शिथिलं सस्तम् । 'नोवो पणे ग्रन्थिभेदे स्त्रोणां जघनवाससि' इति विश्वः । काञ्चीवाना रशनथा । किमपि कियत् । विघृतम् अवलम्बितम् । कौमं वासः दुकूलं वस्त्रम् । 'श्रीमं दुकूलम्' 'वस्त्रमाच्छादनं वासः' इत्युभयत्राप्यमरः । नाभेरधस्तात् नाभेरघोभागे । हारि सुभगम् 'दूध' हारि मनोहरं च दचिरम् । इति इलायुधः । कामप्रश्रभवनं कामोत्पत्तिस्थानम् । नूनं निश्वयेन यूनां तरुणानाम् | 'वयस्थतरुणी युवा' इत्यमरः । आवेष्टुकामम् उपदेष्टुकामम् । शनैः सन्दम् । जिगलिषु गलितुमिच्छु लक्ष्यतें विषयीक्रियते ।। ११३ ।।
P
अन्वय-पत्र बिम्बाधराणां कामिनीनां नीवीबन्धोच्छ्वसितशिथिलं यूनां हारि काम प्रसव भवनं नूनं आदेष्टुकामं नाभेः अधस्तात् शनैः जिगलिषु क्षौमं वास: काञ्चीदान | किमपि विभूतं लक्ष्यसे ।
अर्थ --- जिस अलकानगरी में बिम्बाफल के समान लाल) अधर वाली स्त्रियों का नीवी की गांठ के टूटने से शिथिल तरुणों के मन को हरण करने वाला और काम के उत्पत्ति स्थान को निश्चित रूप से प्रदर्शन करने की इच्छा से नाभि के नीचे धीरे-धीरे गिरने का इच्छुक रेशमी वस्त्र करधनी के द्वारा किसी प्रकार धारण किया हुआ दिखाई देता है । यस्यां कार्माद्वपमुखपटच्छायमास्त्रस्तनीवि, श्रीमच्छ्रोणीपुलिनवरणं वारि काञ्चीविभङ्गम् । पूर्व लज्जा बिगलति ततो धर्मतोयं वधूनां क्षौमं रागादनिभूतकरेष्वाक्षिपत्सु प्रियेषु ॥ ११४ ॥ यस्यामिति । यस्यां राजराजपुर्याम् । वधूनां सोमन्तिनीनाम् । कामद्विपमुखपटच्छायं कामगजमुखवस्त्रसदृशम् । 'छाया प्रतिबिम्बमनाकान्तिः प्रतिबिम्बमनातपः । इत्यमरः । शास्त्रस्तनीवि ईपछिपलिता नीवी यस्य तत् । 'नोवो परिपणे ग्रन्थो स्त्रीणा जघनवाससि' इति विश्वः । श्रीमणिपुलिनकरणं शोभावन्नितम्बमेव पुलिनं तस्याऽवरणम् । काशीविभङ्गं काञ्ची रशनैव विभङ्गस्तरो यस्य तत् । 'भङ्ग खङ्गे पराजये । तरगे रोगभेदे च' इति भास्करः । वारि वारीव वारि जलोपमम् । सोमं दुकूलम् । अनिभृतकरेषु भवनपारवश्येन चपलहस्तेषु
1