________________
२३२
पाश्र्वाभ्युदय परिसरे लोधी रेणुः कर्णे हारि शिरीषं, सीमन्ते च त्वदुपगमजं नीपं, तत्र पण्णां ऋतूनां व्यतिकरमहा व्यक्तिव्यक्तम् । ___ अर्थ-जहाँ पर ( जिस अलकापुरी में ) स्त्रियों के हाथों में कमल है, अपने योग्य स्थान ( केशकलाप) में करबाक के फूलों से युक्त कुन्दपुष्प है, स्तनप्रदेश में लोध्र पुष्पों का पराग है, कान में मनोहर शिरीष का फूल है तथा मांग में तुम्हारे आगमन से उत्पन्न कदम्ब पुष्प है। उस अलका नगरी में छहों ऋतुओं का पारस्परिक मिलन उत्सव स्पष्ट रूप से व्यक्त हो गया।
शक्रमन्याः परिणतशरच्चन्द्रिकानिर्मलानि, प्रोसुकानि प्रणयविवशाः स्थापतेयोमवन्ति । आक्रीडन्ते प्रिययुवतिभिः सर्वकामाभितृप्ता, यस्यां यक्षाः सितमणिमयान्येश्य हर्म्यस्थलानि ।।१०९॥ शक्रंमन्या इति यस्याम् अलकायाम् । शकमन्याः इन्द्रमन्याः शक्रमन्यते आत्मनः शक्र मन्याः । 'कतुः स्वः' इति खत्यः। प्रणयविवशाः प्रीतिवमगाः । सर्वकामाभितृप्ता सर्वाभिलास्तुप्ताः । यक्षाः वित्तेशाः । परिणतशरमिकानिर्मलागि सम्पूर्णशरत्काल ज्योत्स्नेव निर्मलानि । प्रोतुमि उन्नतानि । स्वापतेयोमवन्ति स्वापतेयस्य उष्मवन्ति उष्णवन्ति । 'द्रव्यं वित्तं स्वापतयं' इत्यमरः । सितमणि मयामि स्फटिकमयानि चन्द्रकान्तमणिमयानि च हयंस्थलानि एत्य गत्वा प्रिययवतिभिः स्त्रोभिः सह । आकोजन्ते रमन्ते ।। १०९।। ____ अन्वय-यस्यां शक्रममन्याः प्रणयविवशाः सर्वकामाभिसृप्ता यक्षाः प्रिययुवतिभिः परिणतशरचचिन्तकानिर्मलानि प्रोत्तनानि स्वापतेयोष्मवन्ति सितमणिमयानि हर्यस्थलानि एत्य संक्रीहन्ते ।।
अर्थ-जिस अलकानगरी में अपने आपको इन्द्र मानने वाले, प्रणय से विवक्ष तथा समस्त अभिलाषाओं को सफल करने वाले यक्ष प्रिय अङ्गनाओं के साथ, पूर्णता को प्राप्त शरत्कालीन चौदनी से निर्मल, अत्यधिक ऊँचे, धन की ऊष्मा ( गर्मी ) से सम्पन्न, स्फटिकमणियों से बनाए हुए भवनों में आकर कीड़ा करते हैं।
यत्र ज्योत्स्नाविमलिततलान्याश्रिताः कुट्टिमानि, प्रासादानां हरिमणिमयान्यासवामोवयन्ति । रंरम्यन्ते द्रविणपतयः पूर्णकामा निकाम, ज्योतिश्छायाकुसुमरचनाम्युत्तमस्त्रीसहायाः ॥ ११० ॥