________________
द्वित्तीय सर्ग
२३१
अन्वय-पत्र स्वरुचिरचिते कल्पवृक्षप्रसूते आकलो सति एष ताभिः चूनापापो आत्तानुराग नवकुरबक, कणे चार शिरीषं यत् उपनिहितं तत् यक्षस्त्रीणां अभिनवप्रीति आवृत्य किञ्चित् प्रियं स्यात् । ____ अम.
मिमी में अपनी रुचि से रचित और कल्पवृक्ष से उत्पन्न आभूषण होने पर भी [अलकानगरी की ] स्त्रियों के द्वारा केशपाश में लालिमा को प्राप्त किया हुआ नया कुरबक का फूल है, कान में मनोहर शिरीष का फल स्थापित किया गया है अतः यक्षस्त्रियों को अभिनव पदार्थ में प्रीति की अपेक्षा से कोई शिरीष पुष्प आदि तुच्छ वस्तु भी प्रिय होती है।
भावार्थ-वहाँ की स्त्रियों की नूतन पदार्थ में प्रीति लक्षित होती है। सम्प्रति सर्वदा सर्वत् सम्पत्तिमाहपाणी पद्म कुरबकयुत स्वोचिते धाम्नि कुन्दं, लौधो रेणु स्तनपरिसरे हारि कर्णे शिरीषम् । व्यक्तिव्यक्तं व्यतिकरमहो तत्र पग्णामृतूना, सोभन्ते च त्वनुपगमजं यत्र नोपं बधूनाम् ।। १०८ ।।
पाणाविति । यत्र पुरि । वधूनां नारीणाम् । पाणी हस्ते । 'पञ्चशासः शयः पाणिः' इत्यमरः । पमं पशुजम् । शरल्लिङ्गमेतत् । स्वोचिते स्वयोग्ये । धान्ति स्याने केवापाश इत्यर्थः । कुरणकयुतं कुरबकपुष्पसहितम् । वसन्तलिङ्ग मेतत् । कुन्छ कुन्दकुसुमम् । कुन्दानां यद्यपि 'माध्यं कुन्दम्' इत्यभिधानात् । शिशिरखमस्ति तथापि हेमन्त प्रादुर्भावः । शिशिरे प्रौढत्वमित्यवस्थामेदेने हेमन्त कार्यत्वम् । कृन्दपुष्पमपि केशपाशे । स्तनपरिसरे पयोधरप्रदेशे । 'स्मतः परिसरी मृत्युदेवोपान्तप्रवेशयोः' इति विश्वः । लोध्रः लोधसम्बन्धी । रेणुः धुलिः 1 'रेणुद्धयोः स्त्रियां धूलिः' इत्यमरः । शिशिरलिङ्गमेतत् । कर्णे श्रोत्रे। हारि रम्यम् । शिरीष शिरीषकुसुमम् । ग्रीष्मलिङ्गमेतत् । सीमन्ते च शिरोरुहपद्धती। 'स्त्रीणां पुसि च सीमन्तः' इत्यमरः । त्वयुपगमजे तवोपगमनेन मेघागमनेन जायते इति तथोक्तम् । नीपं कदम्बप्रसूनम् । 'अथ स्थलकदम्बके । नीपः स्यात्पुलकः श्रीमान्प्रावृषेण्यो हलिप्रियः' इति शब्दार्णवे । वर्षालिङ्गमेतत् । तत्र अलकापुरि । षणां ऋतूनां षट्कालानाम् । व्यतिकरं परस्परस्यानुप्रवेशनम् । 'व्यत्तिकरः समाख्यातो असनव्यतिषङ्गयोः' इति विश्वः । व्यक्तिव्यक्तं प्रकाशेन प्रकटितम् । अहो आश्चर्य भवेदिति शेषः ॥ १०८ ।।
अन्धय-यत्र बघूनों पाणी पद्म, स्वोचित धाम्नि कुरमयुतं कुन्द, स्तन