________________
२३०
पार्खाभ्युदय सामध्येन जाताम् । सज्मीम् उद्यानशोभाम् । मानयन्तोभिः सत्कुर्वन्तीभिः । आभिः स्त्रीभिः । लोध्रप्रसवरजसा लोध्रप्रसपानां लोधपुष्पाणां रजमा परामेण | लोनप्रसवरजसा लोध्रप्रसवाना लोधपुष्पाणां रजसा परागण । 'गालवः शाबरो लोन।' स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने 'पांगुर्ना न दया रजः' इत्यमरः । पाण्डता गोरत्वम् । नीता प्रापिता । आननश्री: मस्खलक्ष्मीः । प्रालेयांशी: चन्द्रमसः । 'हिमांशुश्चन्द्रमामचन्द्रः' इत्यमरः । षियं सम्पतिम् । उपहसति परिहरति ।।१०६॥
अन्वय-यत्र स्मिलरुचिलसज्ज्योस्नया आबद्धशोभा, अस्तदोषा, अकला, हिममहिमजां लक्ष्मी मानयन्तीभिः आभिः लोध्रप्रसवरजसा भूयः पाण्डुता नीता,. स्त्रीणां आननश्रीः प्रालेयांशोः श्रियं उपहसति ।
-जिस अलका मे मद हास्य की कान्तिरूप शोभायमाझ चांदनी से विरचित, सौन्दर्य से युक्त, दोष रहित, ( चन्द्रश्री रात्रि के सम्बन्ध से सहित है।), निष्कलङ्क (चन्द्रश्री सकलंक है), हेमन्त ऋतु की महिमा प्रकर्ष से उत्पन्न उद्यान की शोभा का सम्मान करती हुई उस नगरी में रहने वाली स्त्रियों के द्वारा लोन पूष्पों के पराग से पुनः पुनः श्वेतवर्ण को प्राप्त कराई गई ( स्त्रियों के) मुख की शोभा चन्द्रमा की शोभा ( चाँदनी ) पर हँसतो है।
यत्राकल्पे स्वरुचिरचिते कल्पवृक्षप्रसूते, सत्येव स्यात्प्रियमभिनवप्रीतिमादृत्य किञ्चित् । यक्षस्त्रीणां यदुपनिहितं ताभिरात्तानुरागं चूडापाशे नवपुरबकं चार कर्णे शिरीषम् ॥ १० ॥ यत्राकल्प इति । यत्र अलकापुरि । स्वचिरचिते स्वच्छन्तकृते । कल्पवृक्षप्रसूसे कल्पवृक्षेषु जाते । आकल्पे आभरणे । सत्येक विद्यमान एव । ताभिः यक्षस्त्रीभिः ।
दापाशे केशपाशे । नषकुरबर्फ इत्यप्रकुरखकप्रसूनम् । 'अम्लानस्तु महासहा' तत्र शोगे कुरबकम्' इत्यमरः । कर्णे श्रोत्रे। जातावेकवचनम् । घार पेशलम् । 'सुन्दर रुचिरं चार इत्यमरः । शिरीष पुष्पविदोषम् । शिरीषस्तु कपातनः । भण्डिलोऽपि इस्पमरः । आत्तानुरागं आत्तानुरागं आत्तः प्राप्तोऽनुरागो यस्मिन् कर्मणि तत् । यत् यस्मात् कारणात् । उपनिहितं संधृतम् । तस्मात् कारणात् । अभिनवप्रोतिम् अभिनवस्य प्रीतिस्ताम् । आवृत्य गृहीत्या । यक्षस्त्रीणां यक्षनारीणाम् । किञ्चित् ईचद्वस्तु तुच्छमित्यर्थः । प्रियं प्रीतिकरम् । यक्षस्त्रीणां कल्पवृक्ष दत्ताना भरणे सत्यपि लोकोभिनवप्रियः' इति वचनात् पुष्पाण्यपि प्रमोदकराणि भवेयुरिति भावः ।। १०७ ।।