________________
२२९
द्वितीय सर्ग दृष्ट्वति । यस्था पुर्यः । सुन्दरीणो रमणीनाम् । 'सुश्वरी रमणी रामा' इत्यमरः । त्रलोषयेऽपि त्रिलोका एव चैलोक्य तस्मिन्नपि मेषादि' इति टयम् । प्रथमगणना प्रथमोपनाम् । मुख्यतामित्यर्थः । ईपृर्षी गतवतीम् । 'लिटः क्वसुकानो' इति वसुः । 'नदुग्' इति डी । प्रकृतिचतुरां प्रकृत्या चतुरां निपुणाम् । आकृतिम् आकारम् । दृष्ट्वा बोक्ष्य। जातलज्जा उत्पन्नवीसा । 'मन्दाक्षं ह्रीस्त्रपा बीता' इत्यमरः । लक्ष्मी: श्रीः । सपवि शीघ्रण । 'द्राङ् मञ्जः सपदि द्रुते' इत्यमरः । केशान् शिरोरुहान् । संयुष्य उत्पाट्य । हस्ते पाणौ । लीलाकमल लोलार्थ कमलम् । लीलारविन्दं हस्ते स्थितमित्यर्थः । 'अलकाश्चूर्णकुन्तलाः' इत्यमरः । जातायेकवचनम् । बालकुन्वानुविख' बालकुन्दः प्रत्यग्रमान्न्यकुसुमैः अनुविद्धम् अनु. घेधो ग्रथनम् । नपुसके भावे क्तः । अलकमिति पाटे बालकुन्दानुविधम् अभिनवमाध्यकुसुमग्रथितम् । अलकाश्चूर्णकुन्तलम् । क्रमणि क्तः । विसृजेविय परिहरेदिव । मन्ये जाने ॥ १०५ ॥
अश्वय-यस्याः त्रैलोक्ये अपि प्रथमगणनां ईयुषी सुन्दरीणां प्रकृतिचतुरां आकृति दृष्ट्वा जासलज्जा लक्ष्मीः केशान् संलुच्य हस्ते लीलाकमल, अलके बालकुन्दानुविद्य सपदि विसृजेत् एव ( इति ) मन्ये ।
अर्थ-जिस अलकापुरी की तीनों लोकों में भी उत्कृष्ट गणना को प्राप्त हुई स्त्रियों की स्वभाव से मनोहर आकृति को देखकर जिसे लज्जा उत्पन्न हो गई है ऐसी लक्ष्मी केशों का लोंच कर हाथ में शोभायुक्त कमल तथा अलकों में अर्धविकसित कुन्दपुष्पों का गुम्फन अवश्य ही छोड़ देंगी, ऐसा मैं मानता हूँ।
यत्र स्त्रीणां स्मितरुचिलसज्ज्योस्नया बखशोभा, प्रालेयांशोः श्रियमुपहसत्यस्तदोषाऽकलङ्का । भूयो लक्ष्मी हिममहिमजा मानयन्तीभिराभि
भॊता लोध्रप्रसवरजसा पाण्डतामाननश्रीः ॥ १०६ ॥ यति । यत्र अलकायाम् । स्त्रीणां वनितानाम् । स्मितचिलसयोस्नया स्मितस्य ईषताहमस्य रुचिः कान्तिः विलसन्ती चासौ ज्योत्स्ना च स्मितरुचिरिव विलसज्ज्योत्स्नातया । बशोभा रचितद्युतिः । अस्तरोषा अस्तो नष्टो दोपो अस्तगमनोपरागादिदूषणं यस्याः सा विनष्ट रात्रिश्च । 'सायं निशवयं दोषोऽस्त्रो वा ना दूषणाचयोः' इत्युभयत्रापि भास्करः । अकलप कलरहिता । एतद्विशेषणद्वर्य चन्द्राप्यधिकगुणवं साधयति । भूयः पुनः । हिममहिमजा हिमस्य हेमन्ततॊमहिम्मा १. नशोभा