________________
२२८
पार्खाभ्युदय
सतत प्रकाशमान पंखों से शोभित तथा ध्वनि करने के लिए गर्दन को ऊँचा करने वाले गृहमयूर लय ( नृत्य, गीत आदि का साम्य ) उत्पन्न कर अत्यधिक रूप से नृत्य करते हैं ।
ज्योत्स्नंमन्येष्वमरवसति व्याहसत्सु स्वभूत्या, हाल भिषु सुधापङ्कधतेषु यस्याः । निर्विषयन्ते निधिभुराधिपैः स्त्रीसहाय वितन्त्रनित्य ज्योत्स्नाप्रतिहत तमोवृतिरम्याः प्रदोषाः । १०४ ||
ज्योत्स्नं मन्येष्विति । यस्याः अलकायाः । ज्योत्स्नंमन्येषु ज्योत्स्नां मन्यन्ते इति ज्योत्स्नं मन्यानि तेषु । 'कर्तुः स्वः' इति वत्यः । ज्योत्स्नापुञ्जायमानेष्वित्यर्थः । स्वभूत्या निजैश्चर्येण | अमरवसति देववासम् । व्याहसत्सु हासं कुर्वन्सु। उद्यलभिषु धनराष्षुि भूतेषु तन्वन्नित्यज्योत्स्ना प्रतिहतलमोवृतिरम्याः वित्तन्वन्नित्यज्योत्स्नया प्रसर्पन्त्या सार्वकालिक चन्द्रिया प्रतिहता तमसां वृत्तिर्व्याप्तिस्तया रम्याः सुभगाः । अत्र ज्योत्स्नाया नित्यत्वं महेशस्य तदाश्रयस्वादिति भावः । प्रघोषाः रात्रिप्रवेशकालाः । 'प्रदोषो रजनीमुखम्' इत्यमर: 1 स्त्रीसहायः वनितासहपरः । निधिपधिपैः निधीन भुजन्तीति निषिभुजस्तेषामधिपै: यक्षनायकः । निषिध्यन्ते अनुभूयन्ते ॥ १०४ ॥
अन्वय- सुधावर्षायेषु ज्योत्स्नमन्येषु स्वभूत्या अमरवसति व्याहसत्सु चलभिषु यस्याः येषु वितन्वन्नित्यज्योत्सना प्रतिततमोवृत्तिरम्याः प्रदोषाःस्त्रीसहायैः निधिभुराधिपैः निर्विश्यन्ते ।
अर्थ-चूना से सफेद पुते हुए, अपने आपको चाँदनी के समान मानने वाले, अपने ऐश्वर्य से देवों के निवास स्थान स्वर्गभूमि पर हँसते हुए, ऊँचे ऊपरी भागों से युक्त जिस अलकानगरी के भवनों में प्रसरणशील नित्य चाँदनी के द्वारा अन्धकार के नष्ट हो जाने से नारीरूप सहचरियों से युक्त यक्षपति करते हैं ।
रमणीय रातों का अनुभव
भावार्थ - रातों का अनुभव अपनी रमणियों के साथ यक्षों के अधिपतियों द्वारा किया जाता है ।
दृष्ट्वा यस्याः प्रकृतिचतुरामाकृति सुन्दरीणां, त्रैलोक्येऽपि प्रथमगणनामीयुषां जातलज्जा मन्ये लक्ष्मीः सपदि विसृजेदेव संलच्यकेशान्, हस्ते लीलाकमलमलके बालकुन्दानुविद्धम् ॥ १०५ ॥