________________
द्वितीय सर्ग
२२७
अन्षय-यत्र तत्सानिध्यात् सन्नियोगं शिक्षिताः इव ताः च बनलला नानाभेदं दिव्यं प्रसून वितरितु अलम् । यत्र च मङ्गोपगीताः हंसश्रेणीरचित रशनाः नित्यपद्माः नलिन्यः ताभिः सर्दा इव गमिताः ।
अर्थ-जिस अलका नगरी में कल्पवृक्ष को समीपता से मानों अभिल'षित प्रदानरूप कर्तव्य की शिक्षा प्राप्त हुई वे ( कल्पवृक्षों से आलिङ्गित ) बन लताये अनेक प्रकार के दिव्य पुष्प प्रदान करने में समर्थ हैं तथा जहाँ भौरों की गुञ्जन से युक्त, हंसों की पक्तियों द्वारा जिनमें रशना ( मण्डलाकार रचना ) बनाई गई है ऐसी सदैव कमल से युक्त कमलिनियों वन लताओं के साथ मानों स्पर्धा को प्राप्त कराई गई।
भावार्थ-हंसों द्वारा बनाई गई मण्डलाकार रचना कमलिनियों की करधनी के समान प्रतीत होती थी।
यस्यां नित्यप्रतमुखाम्भोवमानः प्रोता, नृत्यन्त्युच्चेविरचितलयं ताण्डवंश्चित्रपिच्छाः । नानारत्नरिव च निधयो निमिता जनमास्ते, केको कण्ठाः भवनशिखिनो नित्यभास्वरकलापाः ॥ १०३ ।। यस्यामिति । यस्यां पुर्याम् । निस्याहतमुखाम्भोवनाव: नित्यप्रहताना मुखाणां पणत्रानाम् अम्भोदानामिव मादनिभिः । प्रतीता। प्रपिताः । 'प्रतीतेः प्रथितायात विसविज्ञातविश्रुताः' इत्यमरः । नानारल: विविषमणिभिः । निमिता: रचिताः। मझामाः सञ्चारिणः । निषय इव निधानयत् । 'निधि शेषधिः' इत्यमरः । चित्रपिटाः चित्रे पिच्छं रह येषां ते तथोक्ताः केकोरकष्ठाः केकाभिः उद्गतः कपड़ा येषां ते तथोक्ताः । नित्यशास्वकलापाः नित्यं भास्वन्तः फलापाः बाणि येषां ते तथोक्ताः । 'कलापी भूषणो बहें तूणीरे संहतो कचे' इत्यमरः । ते भवनशिक्षिमः क्रीडामयुराः ताण्ड: नर्तनः । 'ताण्डवं नटन नाट्यम्' इत्यमरः विरचितलयं विरचितो लपस्तालसाम्यं यस्मिन्कमणि तत् । सालः कालक्रियामानं लपः साम्यम्' इत्यमरः । उच्नः परम् । नृत्यन्ति नर्तन कुर्वन्ति ।। १०३ ।।
अन्वय-यस्यां नित्यप्रहत मुखाम्भोदनादैः प्रतीताः, विपिच्छाः, नानारत्नः निर्मिताः जङ्गमाः निधयः इव च ते नित्यभास्वरकलासः के कोल्कण्ठाः भवनशिस्विनः ताण्डवैः विरचितलयं उसः नृत्यन्ति ।
अर्थ-जिस अलकानगरी में नित्य बजाए गए मेघ के समान नाद वाले मृदङ्गों की ध्वनियों से आनन्दित अद्भुत अथवा अनेक रंगों के पिच्छों से युक्त अनेक प्रकार के रस्तों से निर्मित जङ्गम निधियों के समान