________________
२२६
पाएभ्युिदय शोभिताः। उन्मत्तभ्रमनिकरा: जन्मताः सन्तुष्टाः अमरमिरा: भङ्गनिवहाः येषाम् ते 1 नित्यपुष्पाः नित्यं पुष्पाणि येषां ते तथोक्ताः । निवृत्तकानियमादित्यर्थः । ये पावपार वृक्षाः । पादपौगोवनस्पतीः' इति धनञ्जयः । पशकुसुमानि षट्स ऋतुषु आतानि कुसुमानि तथोक्तानि । यत् यस्मात् । एकशः एकदव । प्रकटुः वितरेयुः । तत् तस्मात्कारणात । एते वृक्षाः । कल्पमसहसराः सुरगुभसहकारिणः । तत्सघर्माण: 'धर्माः पुष्पयमन्यायस्वभावाचारसोमपाः' इत्यभिधा. नात् । 'सः समानस्म' इति समावः । 'धर्मावन्' इति बहुव्रीहापत्य र सरसमान स्वरूपाः । मून निश्चयेन सजासाः समुदभूताः । स्युः भवेयुः ।। १०१ ॥
मस्वय-यत्र अक्षी ध्रुव उपगता: पालयोहलासिताः उन्मत्सनमरमुखाः नित्यपुष्पाः ये पादपाः यत् षड्ऋतुकुसुमा नि एकशः प्रदधुः (तस् ) एते कल्पछुमसहचराः नूनं तत्समर्माणः सजाताः स्युः ।
अर्थ-जिस अलकापूरी में अक्षीणऋद्धि को निश्चम से प्राप्त हुए, कोमल पत्तों से उत्पन्न सौन्दयं से युक्त, भ्रमरों से वाचालित सदा फूलों से मुक्त जो वृक्ष यतः छह ऋतुओं के फूलों को एक ही समय में देते हैं अतः ये कल्पवृक्षों के साथ निवास करने वाले उनके ( कल्पवक्षों के) समान स्वभाव वाले होने चाहिए।
तत्सान्निध्यादिव बनलताः शिक्षितास्तन्नियोगं, मानाभेवं विवरितुमल ताश्व दिव्यं प्रसूनम् । ताभिः स्पर्धाभिध च गमिता यन्त्र भूगोपगीता, हंसश्रेणीरचितरचना नित्यपषमा नलिन्यः ॥ १०२ ॥ तरसान्निध्यादिति । यत्र अलकायाम् ! बमलताः विपिनवल्लयः तत्साग्निम्पात् सवृक्षसामीप्यात् । शिक्षिता इव अम्यासविशिष्टा इव । नानाभेर बहुविधम् । सम्मियोगं तत्कैम्यम् । विवरितुं विवरणाय कन्तुमित्यर्थः । अल समर्थाः । ताभिः बनलताभिः । स्पर्धा विवादम् । गमिता इव प्रापिता इव । ताश्त्र सलिम्पः पमिन्यः । विसिनीपश्मिनीमुखाः' इस्यमरः । भङ्गोपगीताः भूजलपकजिताः । हंसश्रेणीरचिसरचमाः हंसश्रेणीभिः मरालराजिभिः रचिता रकमा या सां ताः रचित रवाना इत्यपि पाठः श्रेयान् । तत्र हंसश्रेण्या रचिता रशना काञ्चोदाम गा ता: 'स्त्रोकदयां मेखला काञ्ची सप्तको रसमा तथा' इत्यमरः । नित्यहंसपरिवेष्टिता इत्यर्थः । नित्यपधाः नित्य पद्मानि या सां ताः । नित्या पद्मा लक्ष्मीर्या सां ना इति च तथोक्ताः । विवयं मनोहरम् । प्रसूनं कुसुमम् । विपरितुमलमित्यत्राप्यन्वयः ॥१०॥ १. वितरितुमर्ल । २. रशना ।