________________
द्वितीय सर्ग
२२५ यस्पै शमा स्पतिसरामिटसर्वशिभाजे, यत्रासीनाः शतमखपुरी विस्मरन्स्येव सद्यः । नान्यच्चिन्त्यं विहरणभयाद्यत्र मृत्युजयानां, वित्तेशानां न च खलु वयो यौवनावन्यदस्ति ।। १०० ।।
यस्या इति । इष्टसडिभाने इष्टाः सर्लीः समस्तसम्पदो भजतीति तथोक्का सस्यं । यस्यै अलकाय । शक्रः इन्द्रः । 'शानः शतमन्युः' इत्यमरः । स्पहसित वाञ्छतिसराम् । 'स्पृहेर्वति' चतुर्थी । यत्र मस्माम् । आसीनाः स्थिताः जनाः। हातमखपुरीम् अमरावतीम् । सः सपदि । विस्मरन्येव न स्मरन्त्येव । ततोप्यमिति भावः । यत्र पुरि । विहरणभयात् । विहारभीतेः। अन्यश्चिात्यम् अपर चिन्तनीयम् । म-नास्ति । मृत्युन्जयानां मृत्यु जयन्तीप्ति मृत्युजयास्तेषाम् । वित शाला मक्षाणाम् । 'विसाधिपः कुबेरः स्यास्त्रभो निकयक्षयोः' इति शम्वाणवे । पौवनात् तारुण्यात् । अन्यायश्च वाक्य वयश्च । 'खगबाल्याविनोत्रयः' इत्यमरः मास्ति खलु न भवति हि ।। १००॥
अन्वय-३ष्टसखिभाजे यस्य शक्नः स्पयतितरां यत्र मासीनाः सद्यः एव शतमखपुरी विस्मरन्ति, मन्त्र विहरणभयात्, अन्यत न चिन्त्य, यत्र मृत्युंजयानो वित्तेशानां यौवनात अन्यत् पयः न खलु अस्ति । ___ अर्थ-अभिलषित समस्त ऐश्वर्य से मुक्त जिसके लिए इन्द्र अत्यधिक अभिलाषा करता है जहां पर ठहरने वाले शीघ्र ही इन्द्रपुरी को भूल जाते हैं । जहाँ अन्यत्र जाने के भय से अन्य कुछ भी चिन्ता योग्य नहीं है अर्थात् अलका को छोड़कर अन्यत्र जाने में दुःख का अमुभव होने से लोग दुसरी जगह जाने में डरते हैं, अलका को छोड़कर अन्य किसी की याद नहीं करते हैं। जहाँ मृत्यु को जीतने वाले यक्षों की यौवन से भिन्न बुढ़ापा आदि अवस्था नहीं है।
नूनं कल्पनुमसहचरास्तत्सधर्माण एते, सजाताः स्युः षऋतुकुसुमान्येक शो यत्प्रदधुः । अक्षीद्धि ध्रुवमुपगताः पल्लघोल्लासिता ये, यत्रोन्मत्तभ्रमरनिकराः पापा नित्यपुष्पाः ॥ १०१ ॥
नूनमिति । यत्र नगर्याम् । अक्षीणशि सम्पूर्णसम्पत्तिम् । तपोवैशिष्ट्यगुण विशेषणम् । प्रवं निश्चयेन । उपगताः उपयाताः । पल्लषोल्लासिता किसलयः १. भ्रमर मुखरा इत्यपि पाठः ।
१५