________________
द्वितीय सर्ग
यत्रेति । यत्र अलकायाम् । प्रासादानां हर्ष्याणाम् । ज्योत्स्नाविमलानि पत्रिका हिरिनिर्धन नीलरत्न निर्मितानि । आसवापोषयन्ति आसेवन पुष्परसेन आमोदवन्त परिभवन्ति । ज्योतिछाया कुसुमरचनानि ज्योतिषां ज्योतिष्काणां छायाः प्रतिबिम्बात्येव कुसुमानि तं रचितानि परिष्कृतानि । ज्योतिष्काराग्निभाज्या पुत्रार्थाद्वशत्मसू' इति वैजयन्ती । कुट्टि माति अधिष्ठानि । आश्रिताः संश्रिताः । उत्तमस्त्रीसहायाः ललिताङ्गना सहचराः । पूर्णकाशः सम्पूर्णाभिलाषा: 'कामोऽभिलाषस्तर्षश्च' इत्यमरः । ब्रविणपतयः यक्षाः । निकामं यथेष्टम् । रम्यते भृशं रमन्ते ।। ११० ।।
अन्वय-यत्र ज्योत्स्नामिलिततलानि हरिमणिमयानि आसवामोदवन्ति ज्योतिषामा कुसुम रचितानि प्रासादानां कुट्टिमानि आश्रिता पूर्णकामाः उत्तमस्त्रीसहायाः द्रविणपतयः निकामं रम्यन्ते ।
२३३
अर्थ - जिस अलका नगरी में चांदनी से निर्मल तलभाग वाले, इन्द्रनीलमणि से निर्मित, उत्तेजक सुगन्ध द्रव्यों से युक्त अथवा फूलों के रस से सुगन्धित ( या मद्य की गन्ध से युक्त ) ताराओं के प्रतिविम्ब रूप पुष्पों से अलंकृत भवनों के अगिनों का आश्रय लेकर बढ़ी हुई कामवासना से युक्त, यक्ष उत्तम स्त्रियों के साथ अपनी इच्छानुसार अत्यधिक रूप से रमण करते हैं ।
लोलापाङ्गाः सुरसरसिकाः प्रोन्नत भ्रूविकाराः, प्राणेशानां रहसि मदनाचार्यकं कर्तुमीशाः । स्वाचीनेऽर्येविफलमिति वा वामनेत्रा न यस्यामासेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतम् ॥ १११ ॥
I
लोलापाङ्गा इति । यस्यां नगर्याम् । लोलापाङ्गाः चञ्चलापाङ्गा: । 'लोलपंच सतृष्णयो:' 'अपाङ्गनेनयोरन्ते' इत्यमरः । सुरसरसिकाः सुरसेन शुङ्गारादिरसेन रसिकाः । प्रोग्मम भूविकारा: प्रोञ्चलद्भ्रूभङ्गाः । प्रागेशाम प्राणनाथानाम् । रहसि रहस्ये । त्रिविजनच्छन्ननिःशलाकास्तथा रहः । रहावोमांशुचालिङ्गे' इश्यमरः । अर्षे प्रयोजने । स्वाधीने साधिते सति । विफलं न निष्फलं न भवति । इति वा एवमेव 'उमामां विकल्पे वा' इत्यमरः । मबना चाक महमथाचार्यश्वम् । 'यो गन्त्याद्गुरू गोत्तमावुञ्' इति वुञ् 'वोरकः' इत्यकः | काम रहस्योपदेशमित्यर्थः । कर्तुं विधातुम् । ईशाः समर्थाः । वामनेत्राः कामिन्यः । 'कामिनी वामलोचना' इत्यमरः । कल्पवृक्षप्रतं पानाङ्गसुरमसम्भूतम् । रतिफलं रतेः कामकेल्याः फलम् । मधुं वृक्षरसम् । प्रासेवन्ते आदृश्यानुभवन्तीत्यर्थः ॥ ११११
अन्वय-यस्यां लोलापाङ्गा सुरसरसिकाः प्रोन्नत विकाराः रहसि प्राणे