________________
द्वितीय सर्ग
२२३
यामध्यास्ते कमलनिलया सम्पवश्च प्रजानामानन्दोत्थं नयनसलिलं यत्र नात्यनिमितः ।। ९७ ॥ मन्य इति । सर्वोपम्पप्रणिहितषिया सर्वोपमानत्वसावधान धिषणेन । गेषसा ब्रह्मणा । निमिताया रजिताया: । गम्या असामाना: 'र' । मनोनि ई.प. न्नपि । अति लोके । अन्यत् अपरम् । औपम्यम् उपमेयवस्तु । नास्ति मन्ये न विद्यत इत्येवमह जाने । कमलनिलया लक्ष्मीः । 'लक्ष्मीः पद्मालया पद्मा' इत्यमरः । पाम् अलकाम् । अव्यास्ते अधिवसति । प्रजानां जनानाम् । सम्पदश्च धियश्च । पाम् अलकापुरम् । अध्यासते। अर्थवशाद्विभक्त्याधि परिणामः । 'शीस्थासोराधारः' इत्याधारे द्वितीया। मस्ये इति पदमात्र वा सम्बम्धनीयम् । यत्र अलकायाम् । मयतसलिलं नेत्राम्बु । आनन्दोत्यं आनन्दजन्यमेव । निमित्त अपरैः शोकाबिहेतुभिः न न भवति ।। ९७ ।।
मन्बय-सौंपन्य प्रणिहितधिया वैवसा निमितामाः यस्याः सकले अपि जगति औपम्यं नास्ति ( इति ) मन्ये । यां कमलनिलया अध्यास्त । ( यां) च प्रजानां सम्पदः ( अध्यासते ) यत्र नयन सलिल आनन्दोत्यं, न अन्यः निमित्तः । ___ अर्य-सभी उपमानों को ध्यान में रखकर ब्रह्मा से निर्मित जिस अलका नगरी का समस्त संसार में भी कोई अन्य उपमान नहीं है ऐसा में मानता हूँ। जिसमें लक्ष्मी निवास करती है तथा जिसमें प्रजाओं की सम्पत्ति निवास करती है, जहाँ पर आंसू आनन्द से ही मिरते हैं, अन्य निमित्तों से नहीं गिरते हैं।
पत्रस्यानां न परपरता चित्तभर्तुः परत्र, नान्यो भङ्गः प्रणयिनि जने मानभं विहाय । नान्यो बन्धः प्रियजनतया सलमाशानुबन्धान्नान्यस्तोपः कुसुमशरमाविष्टसंयोगसाध्यात् ॥ ९८ ॥
यत्रत्वानामिति । पत्रस्यानां यत्र भवा यत्रत्यास्तेषाम् अलकापुरजनानाम् । 'चित्तमः प्राणनाथात् । परत्र अन्यत्र । चित्तभर्तारं विहायान्यत्रेत्यर्थः परपरता परवशता । न नास्ति । प्रणयिनि जने प्रणयवज्जने । मानभङ्गम् अभिमानच्युतिम् । विहाय मुक्त्वा । अन्यो भङ्गः । मास्ति प्रियजनतया प्रियजनसमूहेन । संगभाशानुबंधात् संसर्गाभिलाषानुबन्धात् अन्यो बंधः अन्यबंधनं नास्ति इष्टसंयोगसाध्यात् इष्ट संयोगेन प्रियजनसमागमेन साध्यान्निवर्तनीयात् । तत्प्रतिकार्याबित्यर्थः । कुसुमशरजात् मदनेन अन्यात्तापात् । अन्यस्तारोऽपरस्तापः । नास्ति ॥ १८ ॥ १. तापो न कुसुमशरादिति पाठांतरं ।