________________
द्वितीय सर्ग
२२१
अन्वय-या उद्याने कुसुमितलतामण्डपेषु स्थिताना दम्पतीनां आत्तसम्भोगगन्धः विततमघुपैः नीलोरांसः घट्योपान्तः कर्णविभ्रशिभिः यससम्छेवैः कनककमलैः च मिधुवनपद सूच्यते ।
अर्थ-जिस अलकानगरी में उद्यान में पुपित लतामण्डपों में स्थित दम्पतियों के मथुन सेवन का स्थान निम्न कारणों से जाना जाता है-- फेले हए भ्रमरों से, सम्भोग काल में प्रयुक्त गन्ध द्रव्यों के ग्रहण करने से, नील कमलों से रचित शिरोभूषण जहाँ है ऐसी शय्या के समीपवर्ती स्थानों से तथा कानों से गिरने के कारण खण्ड खण्ड हुए स्वर्णकमलों ( सोने के समान कमलों ) से।
मन्दाकिन्यास्तटवनमन कोडतां दम्पतीनां, पुष्पास्तीर्णाः पुलिनरचिता पत्र सम्भोगदेशाः । संसूच्यन्ते बहुतरफलैः कुङ्कुमारक्तशोभमुक्ताजालस्तनपरिसरच्छिन्नसत्रश्च हारैः ॥ ९५॥
मन्दाकिन्या इति 1 यत्र अलकायाम् । मन्दाकिन्याः गङ्गायाः । 'मन्दाकिनी वियद्गङ्गा' इत्यमरः । तटबममनु सीरवन प्रति । कोडतां विहरतां । बम्पतीनां मिथुनानाम् । पुष्पास्तो पुषिफोः पुलिनरधिता: सिकतानिमिताः । सम्भोगवेशाः कामकेलिप्रदेशाः । कुरूकुमारक्तशोभैः कुकुमेन लोहितमनोहरैः । बहुतरफलेः बदक्रमुकादिफलः । मुमताजाल: मौक्तिकसर । शिरोंनिवेशितरिति शेषः । स्तनपरिसरमियम सूत्रः स्तनयोः परिसरः प्रदेशस्तत्र छिम्मं सूत्र येषां तः । 'स्मृतः परिसरो मुत्यो देवोपास्तप्रदेशयोः' इति विश्वः । स्तनपरिचितच्छिन्नसूवरिति पाठे । स्तनयोः परिस्तेिनाम्यासेन छिन्न सूत्रं येषां तैः। मौक्तिकहारेरच मुक्ताहारयष्टिभिरपि । संलग्यन्ते सुष्ठ शाप्यन्ते ॥ ९५ ।।
अन्वय-यत्र कुङ्कुमारयतशोभैः बहुसरफलः मुक्ताजासैः, स्तनपरिसरमिछन्नसूत्रः हारैः च मन्दाकिन्याः सटवनं अनुक्रीडतां दम्पतीनां पुष्पास्तीर्णाः पुलिनरचिताः सम्भोगदेशाः संसूच्यन्ते ।
अर्थ-जिस अलका नगरो में कुङ्कुम के समान लाल शोभा से युक्त विपुलतर फलों से, मोतियों से निर्मित हारों से तथा कुचप्रदेश द्वारा टूटे हुए धागोंवाले हारों से गंगा के तटवर्ती वन के समीप क्रीड़ा करते हुए दम्पतियों के फूलों से आच्छादित रेत में निर्मित संभोग सेवन के स्थान अच्छी तरह जाने जाते हैं।