________________
पार्वाभ्युदय सौभाग्यांकरिव विलसितैरातता राजमार्गा, गत्युत्कम्पादलकपतिसैर्यत्र मंदारपुष्पैः ॥ ९३॥
संलक्ष्यन्त इति । यत्र अलकानगर्याम् । मनोवल्लभे प्राणकान्ते । चिरपति विलम्बमति सति । रात्रिसम्भोगहेतोः रात्री सुरसक्रीडानिमित्तम् । स्खलितविषम स्वलितेन पादस्खलितेम विषमं यथा भवति तथा गल्छन्तीना यान्तीनाम् । कामिमोना मामलोचनानाम् । विशेषास्त्वङ्गनाभीरुः कामिनी वामलोचना' इत्यमरः । विससितैः रचितः सोभाग्यारिष सुभगत्वस्य चिह्न रिघ । 'कल खोकी लाग्नं च चिह्न लक्ष्य च लक्षणम्' इत्यमरः । गत्युस्कम्पात् गत्या गमनेनोल्कम्पश्चलन तस्मात् हेतोः । अलकपत्तितः अलकेम्यः पतितः । मन्बार पुष्पः सुरतस्कुसुमः । आतताः विकीर्णाः । राजमार्गाः जनपतिपथाः संलक्ष्यन्ते संदृश्यन्ते ॥ ९३ ॥
अन्वय-यत्र मनोवल्लभे चिरयति रात्रिसभोगहेतोः स्खलितविषम गच्छन्सीनां कामिनीनां गत्युरझम्पात् अलकपतितः, विलसितः सौभाग्याच इव मन्दार पुष्पैः राजमार्गाः आतताः संलक्ष्यन्ते ।
अर्थ-जिस अलकापुरी में प्रियतम के देर करने पर रात्रि संभोग के लिए जाते समय लड़खड़ाने के कारण विषम रूप से जाती हुई स्त्रियों के गमन में कम्पन होने के कारण अलकों (घुघराले बालों ) से गिरे हुए मानों शोभायमान सौभाग्य के चिह्न मन्दार के फूलों से राजमार्ग ( सड़कें ) व्याप्त दिखाई देते हैं।
यत्रोद्याने कुसुमितलतामण्डपेषु स्थिताना, शय्योपान्तविततमधुपैरातसम्भोगगन्धैः । नोलोत्तंसैनिधुवनपदं सूच्यते दम्पतीनां, क्लुप्तच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ॥ १४ ॥ यति 1 यत्र नगर्याम् | उद्याने आक्रोष्टे । 'पुमानाक्रीस उद्यानम्' इत्यमरः । कुसुमितलसामण्डपेषु कुसुमानि सताम्या स्विति कुसुमिसाः 'सजात सारकादिभ्यः' इति इतत्यः । सारच सा लताच सासां मण्डपास्तेषु । स्थितानो बसताम् बम्पतीनाम् मिथुनानाम् । आत्तसम्भोगगन्धैः सम्भूतभोगगन्धैः । वितसमधुपैः आवृतमधुकरः । शय्योपान्ते शयनोपान्तप्रदेशः । पलप्तच्छेदैः रचितखण्डेः । नोलोत्तंसः नीलोत्पलललामः । कर्णनिशिभिः कर्णामा विभ्र श्यन्तीति कर्णविभ्रशीतितः। कनफकमलेः कनकवर्गः कमलेश्च । षष्ट्या विवक्षितार्याला सति मदिवग्रहेऽध्याहारः शेषः । एवमन्यत्राप्यनुसन्धेयम् । निषुवनपर्व सुस्तस्थानम् । सूच्यते ज्ञाप्यते ।। ९४ ।।