________________
द्वितीय सर्ग
२१९
युवतियाँ गलत मार्गों को छोड़कर पण्यवीथिकाओं ( बाजार की सड़कों ) को पाती हैं ।
भाषार्थ - मेघ के हट जाने से चन्द्रमा के द्वारा प्रकाश होने पर युवतियाँ गलत मार्ग को छोड़कर अपने इच्छित मार्ग को प्राप्त कर लेती हैं 1 उन्हें भटकना नहीं पड़ता है ।
तासां पाद्यं वितरितुमिवोपरे निष्कुटानी, धौतोपान्ता भवनवलभेरिन्दुपादाभिवर्षात् । यस्यां रात्रौ श्रममपथके प्रस्तुताः कामुकीनां पालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ९२ ॥
तासामिति । यस्यामहकार्याम् । रात्री निशायाम् । तासां तरुणीनाम् । पार्थं पादोदकम् | पर वारिणि इत्यपर दिखा कु दार्मा गृहारामाणाम् । 'गृहारामास्तु निष्कुटा:' इत्यमरः । उपहरेः अन्तर्भागे समीपे वा । उपह्नरं समीपे स्वादेकान्ते वाप्युपह्वरम्' इति विषयः । 'अर विषाने समोपे चापि कथ्यते' इत्यभिधानात् । श्रौतोपान्ताः प्रक्षालितसमीपप्रदेशाः इन्दुपादाभिवर्षात् चन्द्ररश्म्यभिसे वनात् । स्फुटजललषस्यग्विनः उल्वणाम्बुकणास्राविणः । भवन वलभेः गृहवक्रदारुणः । ' गोपानसी तु वलभी छापने वक्रदारुणि' इत्यमरः । चन्द्रकान्ताः चन्द्रकान्त शिलाः । अपचके अभागें । 'अपत्यास्त्वषयं तुल्ये' इत्यमरः । प्रस्तुताः प्रकृताः । कामुकीनां कामिनीनाम् । वृषस्यन्ती तु कामकी' इत्यमरः । श्रमम् आयासम् । व्यालुम्पन्ति अपहरन्ति ||१२||
अन्वय-- मस्मा तासां उपह्नरे पाद्यं वितरितुं इव इन्दुनादाभिर्थात् स्फुटजललवस्यन्दिनः, निष्कुटाना बोसोपान्ताः भवनबलभेः प्रस्तुताः चन्द्रकान्ताः रात्रीअपथके कामुकीनां श्रमं भ्यालुम्पन्ति ।
P
अर्थ - जिस अलका नगरी में युवतियों को एकान्त में पादोदक देने के लिए ही चन्द्रमा की किरणों की वर्षा के कारण निर्मल जल बिन्दुओं को टपकाने वाली, जिनके द्वारा गृह उद्यानों के समीपवर्ती प्रदेशों का प्रक्षालन किया गया है ऐसो गृहोद्यान के भवनों के ऊपरी भाग की प्रशस्त चन्द्रकान्तमणियाँ रात्रि में राजमार्ग से भिन्न पथों में भी कामी स्त्रियों की मार्ग की थकान को दूर करती हैं।
संलक्ष्यन्ते चिरयति मनोवल्लभे कामिनीनां, गच्छन्तीनां स्खलितविषमं रात्रिसम्भोगहेतोः ।