________________
वितीय सर्ग
२१७ पलोभूता इति । यत्र अलकापुर्याम् । सम्भोगाग्से सुरतावसाने । मियतमभुजो. स्वासितालिजिताम् । प्रियतमामां प्राणमाधानां भुजैः उच्छवसितानि श्रान्त्या जलसे काय वा प्रशिथिलतान्यालिङ्गितानि यासा ता साम् । स्त्रीणां नारीणाम् । श्रमजलागैः सुरतभ्रमअनितजलबिधुभिः। परीभूताः प्रागपका इदानी पङ्का भवन्ति स्मेति तथोक्ता। 'कर्मक्रत म्यां प्रागतस्वेच्चिः' । च्ची चास्यानम्धय स्यः' इतीकारः । श्रावितप्रस्तरान्ताः भाद्रीभूतशय्यावसाना: 1 बसोकण्ठस्तन तटपरामुष्टवर्ग: रचिलरोमाञ्चितस्तनतटेम संघष्ट वर्णाः । विशोर्णाः शिथिलता । अगरगाः अङ्गवेषाः । 'समालम्भोगरामश्च प्रसादनविलेपनम्' इति धनन्जयः । उचित सञ्चितम् । श्रमम् आयासम् । सूचयन्ति प्रकाशयन्ति ॥ ८९॥
अन्वय-यत्र प्रियतमभुजोच्छ्वासितालिङ्गिताना स्त्रीणां श्रमजलकणेः पखीभूताः आदितप्रस्तरान्ताः बद्धोत्कण्ठस्तनतटपरामृष्ट्वर्णाविशोर्णाः अङ्गरागाः - सम्भोगान्ते उपचितं श्रम सूचना
अर्थ-जिस अलकापुरी में अपने प्रियतमों की बाहुपाश से जिनका गाढ़ आलिंगन किया गया है ऐसी स्त्रियों के ( रतिक्रीड़ा के ) परिश्रम से उत्पन्न जल कणों से पङ्कभाव को प्राप्त हुए, जिन्होंने शय्या प्रदेश को गीला कर दिया है, दबाने से पर आये हुए समीपवर्ती स्तन तटों से रगड खाए हए मोतियों के कारण चारों ओर विकीर्ण प्रसाधन के विलेपन ॥ अंगराग ) सम्भोग के अन्त में वृद्धिंगत थकावट को सूचित करते हैं।
यस्थामिन्दोरनतिचरितो नातिसान्ध्र पतन्तो, गौरीभविरचितजटामौलिभाजो मयूखाः । नेतुं सद्यो विलयममलाः शक्नुयुर्दम्पतीनामङ्गग्लानि सुरतजनिता तन्तुजालावलम्बाः ॥९० ।। यस्यामिति । यस्याम् अलकायाम् । गौरीभतु: ईशानस्य । विरचितजटामौलिभाजः । विरचिता प्रथिता जटव मौलिस्तं भजतीति विरचितजटामौलिभाक तस्य लाञ्छनात्मकस्मेत्यर्थः । अनतिधरता अतिचरतोत्पतिचरन् न अलिबरन अनतिचरन् तस्य अनतिषरत् तस्य अनतिकामन: । हन्योश्चन्द्रमसः । नातिसाम्ब्रम् । अनुक समासः । विरलं यथा तथा । पतन्तः पतन्तोति पतन्तः निर्गधद्वन्तः । अमलाः न विद्यते मल, कलङ्कः स्पर्शो येषां ते तथोक्ताः । तन्तुजालाबलम्बा: दिनालम्बि सूत्रपुजाधारा, । तुद्गुणगुम्फिता इत्यर्थः । मयूखाः । 'मयूख स्विट्करज्वालासु इत्यमरः । कम्पनीमा वयितवयितानाम् । सुरतअनितो निघुवनसंभूताम् । अनगलानि शरीर श्रमम् । सनः तस्काल एव । विलयं नाशम् । ने' प्रापयितुम् । समः समर्था भवेयुः ॥ ९० ।।