________________
२१६
पार्वाभ्युदय __ अर्थ-जिस अलका नगरी में विस्तृत अग्रभागों वाले, मृदङ्गकी ध्वनियों से युक्त, रत्नमय दीपकों सहित मणिमय भूमियों वाले तथा जिनके अग्रभाग आकाश को छूते हैं ऐसे बड़े विस्तृत प्रासाद वर्षाकाल में चारों ओर फैले हुए, गम्भीर गर्जना करने वाले, बिजली के प्रकाश से शरीर को अलंकृत किये हुए, अंदर जल के समूह को धारण करने वाले मेघों के समूह की निरन्तर बराबरी करने के लिए समर्थ हैं।
कूटोच्छायैस्तुहिनविशदैः शारदानम् दौघान्, मन्द्रातोद्मध्वनिभिरुवधीनुच्चत्नद्वारिवेलान् । रत्नोदंशुप्रसररुचिरैभितिभागः कुलाद्रीन्,
प्रासादास्त्वां तुलयितुमल यन्त्र तैविशेषः ।। ८८ ॥ बूटाच्छायरिति । यत्र धनवनगर्याम् । प्रासादाः सौधाः । तुहिनविशवः तुहिनं हिममिव मिमी। फूटोकापः शिखरानतिमिः । शारवान् शरत्कालभवान् । अम्बदौयान मेघसमहान् । मन्द्रासोनिभिः मन्द्रगम्भीररातोद्यानां वाद्यानां चनिभिः शब्दः । उसनलद्वारिलान् उच्चलरकम्पमानं वारि यस्याः सा उच्चलद्वारिः सा बेला येषां तानीति पुनर्वहुप्रीहिः । बहुमोहे राश्रयलिङ्गसारित्रलिङ्ग्यां रूपं नीयते । उदयोन् समुद्रान् । रनोवंशुमसररुचिरैः रत्लानामुदंशूनामुद्गफिरणानां प्रसरेण प्रवाहेण रुचिरैमनोहरैः । भित्तिभागः कृड्यपाच । 'भित्तिः स्त्रीकुड्यमेडूकम्' इत्यमरः । कुलातोन् कुलपर्वतान् । तेस्तैविशेषे. धर्मः । त्वां भवन्तम् । तुसपितुम् उपमां कतुंम् । अलं समर्था भवन्ति ।।८८॥ ___ अन्वय-तुहिनविशदः कूटोच्छायः शारदान् अम्बुदोघान मन्द्रातोरध्वमिभिः उच्चलद्वारिवेलान् उदघीन्, रत्लोदंश प्रसररुचिरः भित्तिभागः कुलाद्रौन्, तैः तः विशेषः त्वां तुलयितुप्रासादाः अलम् । ___ अर्थ-जिस अलका नगरी में हिम के समान सफेद शिखरों की ऊँचाई से शरत् कालीन मेघों के समूहों को बाद्य की गम्भीर ध्वनियों से जिनके तटों से पानी ऊपर की ओर उठ रहा है ऐसे समुद्रों को, रत्नों से निकली हुई किरणों के विस्तार से मनोहर भित्तिभागों से पर्वतों को तथा अनेक की विशेषताओं से तुम्हें अपने बराबर करने में प्रासाद समर्थ हैं ।
पलोभूताः श्रमजलकणेराद्वितप्रस्तरान्ता, बद्धोत्कण्ठस्तनतटपरामृष्टवर्णाविशीर्णाः । सम्भोगान्ते श्रममुपचितं सूचयन्स्यङ्गरागाः, यत्र स्त्रीणां प्रियतमभुजोच्छासितालिङ्गितानाम् ॥ ८९॥