________________
द्वितीय सर्ग
नयन्तः नागन्तः । मानने ' शेयर । रणपिस्ताम् निगच्छत्करुणकृजितान । हंसान् मरालपक्षिणः म्लानयन्तः ग्लामवन्तः । अफाले अनियतावसरे । स्निग्यपर्जन्यघोष स्निग्धो मसृणः पर्जन्मघोषो मेघव्यनिस्तम् । “पर्जन्यौरसदब्देन्द्री" इत्यमरः । स्निग्धगम्भीर घोषमिति वा पाठः । विवधतितरां कुम्सितराम् ।।८।।
अन्वय-यत्र केकारवमुखरितान् मयूरान् प्रोन्चः नर्तयन्तः, उद्यत्करुणबिरुतान् हंसान् मानसे म्लानयन्तः देवषिष्प्येषु गन्ध्यासङ्गीताय, प्रहृतगुरजाः स्निग्धजन्यघोष अकाले विदधतिनराम् । ___मर्थ-जिस अलकानगरी में मयूर ध्वनि से वाचालित मयूरों को अत्यधिक रूप से नचाते हुए, करुणाजनक शब्दों को बोलते हुए हंसों को मानसरोवर में जाने के लिए दुःखी करते हुए, देवमन्दिरों में सन्ध्याकालीन संगीत के लिए बजाये गये मृदङ्ग मेघ की गम्भीरध्वनि के समान ध्वनि को वर्षाकाल से भिन्न काल में ( भी ) अत्यधिक रूप से करते हैं।
यत्राकीर्ण विततशिखराः सानका मन्त्रघोषं, विधुभासा विचिततनु रत्नदीपानुयाताः । सौधाभोगास्तुलयितुमलं शश्वदोघं घनाना
मन्तस्तोयं मणिमयभुवस्तुङ्गमभंलिहाग्राः॥८॥ यति । यत्र यक्षपुर्याम् । विततशिखराः विस्तृलशुङ्गाः । सानकाः आनकेन पटहेन सहितास्तथोक्ताः 'आनकः पटहोऽस्त्री स्यात्' इत्यमरः । रलदीपानुयाताः रत्नदीपैरनुगताः । मणिमयभुषः मणिमय्यः मणिविकाराः भुवो येषु ते । 'नाभक्ष्या
छावने मयट्' इति मयट् । अधलिहाप्राः अनं लिहायाः अ लिहन्तीति अभ्रलिहानि मनकषाणि । 'बहाभ्राक्लिहः' इति खच् । "खित्यरूः' इत्यादिना मम् अन लिहान्याणि येषां ते तथोक्ताः । सौषोभोगा: प्रासासर्वदेशाः । 'आभोगः परिपूर्णता' इत्यमरः । आकोगं प्राप्तम् । मन्त्रयोवं गम्भीरध्वनिम् । 'मन्द्रस्तु गम्भीरे' इत्यमरः । वियुपासा तहिल्कान्त्या। विरचिततनु विहितशरीरम् । अन्त. स्तोयं अन्तर्गतं तोयं यस्य तम् । तुङ्गम् उन्नतम् । घनानाम् मेघानाम् । ओर्घ समूहम् । 'स्तोभौधनिकरवातवारसङ्घातसञ्चयाः' इत्यमरः । शश्वत् घिरम् । तुलयितु समीकतुम् । अलं समर्था भवम्तांति शेषः । अत्र कर्तृकर्मणोः प्रतिपदं बिम्बप्रतिबिम्ब भावन साम्य लक्ष्यते ।। ८७ ॥
अन्वय-यत्र विततशिखराः सानकाः रत्नदीपानुपाताः, मणिमयभुवः, अभ्रलिहाना, सोधाभोगाः भाकीर्ण मन्द्रघोषं विद्युतभासा विरचिततनु अन्तस्तोयं तुझं घनाना बोघं शश्वत् तुलयितु अलम् ।