________________
२१४
पाश्र्वाभ्युदय
परितः सरतोति परिसरन् देवदारुमाारिसस तथोक्तः देवदारु द्रुमपरिसराती धूमघूमश्च तथोक्तः प्रोद्यन् प्रोद्गच्छंदशासौ म चेति पुनः कर्मधारयः । तस्यानुबन्धः सम्बन्धी येषां ते तथोक्ताः । ललित वनिता ललिता रम्या वनिताः स्त्रियाँ येषु ते । सचित्राः सहृचित्रैर्वर्तन्ते सचित्राः । प्रासादाइच हम्यश्चि । आनीलम् आसमन्तान्नीलवर्णम् | नभोगम् आकाशगतम् । "गमः खड्डा" इति उत्पः । विद्युत्वन्तं क्षणरुचिमन्तम् । " स्तं मत्वर्थे" इति पदत्वाभावान्न जश्त्वम् । सेन्द्र चापं सेन्द्रायुधम् । मेकाet वर्षाकालम् । सर्वया अनवरतम् । प्रथयितुं प्रकाशयितुम् । समर्था भवन्तीति शेषः । अत्र कर्तृकर्मविशेषणानां परस्परसम्यबिम्बप्रतिबिम्बभावेन तत्रोपमा दृश्यते ॥ ८५ ॥३
अन्वय-र
यणिमग
देवब्रुमपरिसरनुषनुमानुबन्धाः प्रासादः अनील, न भोगं, विद्युत्वन्तं सेन्द्राणं मेघकालं सर्वदा प्रथयितुं अलम् ।
अर्थ -- जिस अलका नगरी में नीलमणियों से रचित क्रीड़ा पर्वतों से युक्त, सुन्दर स्त्रियों सहित, चित्रकारी सहित देवदारु वृक्षों से ऊपर की ओर निकलते हुए धूप के धुयें से संयुक्त भवन चारों ओर से कृष्णवर्ण, आकाश में स्थित बिजली से युक्त तथा इन्द्रधनुष सहित वर्षा ऋतु को सदैव प्रकट करने में समर्थ हैं।
भावार्थ - अलका नगरी के भवन वर्षाऋतु को सदेव प्रकट करने में समर्थ हैं। जिस प्रकार वर्षाऋतु चारों ओर से कृष्णवर्ण होती है, उसी प्रकार भवन नीलमणियों से रत्रित है। जिस प्रकार मेघकाळ आकाश में स्थित होता है उसी प्रकार भवन भी कोड़ाशैलों से युक्त हैं, जैसे वर्षाकाल में बिजली होती है उसी प्रकार भवन में सुन्दर-सुन्दर स्त्रियाँ हैं, जैसे वर्षा - काल में इन्द्रधनुष दिखाई पड़ते हैं उसी प्रकार भवन भी सचित्र हैं । प्रोच्चैः केकारवमुखरितान्नर्तयन्तो मयूरान्, हंसानुद्यत्करुण विरुतान्मानसे भलानयन्तः । यत्राकाले विदधतितरां देवधिष्ण्येषु सन्ध्या, सङ्गीताय प्रहृतमुरजाः स्निग्धपर्जन्यधोषम् ॥८६॥ प्रोच्चैरिति । यत्र नगर्याम् । वेवधियेषु चैत्यालयेषु । "विपण्यं स्थाने गृहे भेऽग्नौ” इत्यमरः । सन्ध्यासङ्गीताय सन्ध्यासु यद्विधीयते सङ्गीतं तस्मै । प्रहृतमुरजाः ताडितमृदङ्गाः । केकारवमुखरितान के कारण मयूरध्वनिना सुखरितान् वाचादितान् । मयूरान् बर्हिणः । "भयूरो बहिणो बहीं" इत्यमरः । प्रोि