________________
द्वितीय सर्ग
२१३ श्रेष्टाधिकफलादिषु" इति भास्करः । गगनपरिपत्केतुमालावला गगने परितः सीदन्तीति गमनपरिषन्तः "षदल धातोर्गत्यर्थत्वात्' विचलन्तः ते च केतवश्च तथोक्तास्तेषाम् मालापङ्किरिव बलाकाः पक्षिविदोषाः यस्य तत् । रत्नोवप्रथतिः लिएचितेनायुषम् । रत्नानामुदप्रथा उन्निया खुल्या कान्त्या विरचितं निर्मितम् । इन्द्रायुषं सुरधनुर्यस्य नन् । “इन्द्रायुधं शक्रधनुः' इत्यमरः । सजलकणिकासार जलानां कणिकाः जलकणिकाः जलबिन्दवः जलकणिकानामास्तरेण वेगवद्ररेण सहित सजलकणिकासारम् । प्रावृषेश्य प्रावृषि भवं प्रावषेण्यं 'प्रावृषेण्यः इति पम प्रत्ययः । अभ्रवृन्दं मेघजालम् । कामिनी प्रमदा । मुक्तरजालग्रथितं मुनाजाले मौक्तिकबालकः प्रथितं प्रत्युप्तम् । "पुंश्चल्यां मौक्तिके मुक्ते इति यादवः । "अषित प्रन्थितं दृन्धम्' इत्यमरः । अलकमिव चूर्णकुन्तलमिव । जासाबेकवचनम् । “अलकाश्ठूर्णकुन्तला." इत्यमरः । पत्ते धरति । अत्र कालस्य अनुकूलनायकत्वमलकायाश्च स्वाधीनपतिकारुपानायिकात्वं च ध्वन्यते ॥८४||
अन्वय-या असी मुक्ताजालग्रथितं अलक कामिनी व स्वः अनलिह: सौधेयाः गगनपरिपत्केतुमालाबलार्क मधुतियरायरान्द्रावृषं पाक्षिण सजलकणिकासारं अभ्रवृन्दं घत्ते । ___अर्थ-जिस प्रकार कोई स्त्री मोतियों के समूह से प्रथित ( गुम्फित ) धुंघराले बालों को धारण करती है उसी प्रकार अलकापुरी आकाश को छूने वाले प्रासादों के अग्रभागों से आकाश में फहराने वाले ध्वजाओं को पंक्ति ही है बगुला जिसके तथा रत्नों की ऊपर जाती हुई कान्ति से जिसमें इन्द्रधनुष की रचना की गई है ऐसे रत्नों को वर्षाकालीन जलकणों को वर्षा वाले मेघसमूह को धारण करती है ।
भावार्थ-वर्षाकाल में बलाका तथा इन्द्र धनुष होता है। अलका में वर्षा के समय बलाका क्या हैं तथा इन्द्रधनुष किस प्रकार का है, यह बतलाया गया है।
पत्रानीलं हरिमणिमयाः क्षुद्रशलानभोग, प्रोद्यवद्रुमपरिसरखूपधूमानुबन्धाः ।
प्रासावाश्च प्रयितुमलं सर्वदा मेघकालं, विद्युत्वन्तं ललितबनिताः सेन्चापं सचित्राः ।।८।।
यत्रेति । यत्र पुर्याम् । हरिमणिमयाः इन्द्र नीलरत्नरूपाः । “यमाभिलेन्द्र चन्द्राः विष्णुमिहाशुवाजिषु । शुकाहिक पिभेकेषु हरिर्ना कपिले विषु" इत्यमरः । समशेला: क्रीडाद्रयः । प्रोग्रादेषहमपरिसरबूपधूमानुबयाः धूपस्य धूमः घूपधूमः