________________
२१२
पाश्र्वाभ्युदय
निर्वाणार्थमिति । अमी इमं योगिनः । निर्वाणार्थ मोक्षार्थम् । "मुक्तिः कैवल्यनिर्वाणम्” इत्यमरः । तिसपसिषवः तपस्यितु मिच्छवः नितपसिपवः तपः कर्तुमिच्छिनः । ''साप सन्तापै" इति धातोः मन्नन्नादृत्यः । तु पुनः । मयि अलकापुयम् । बितष, विगता तद् अभिलाषो येषां ते विनुषः । "इच्छा काना स्पहेहा सड्वाञ्छा लिा सा मनोरथः' इत्यमरः । उपर्योद्योगाः निष्पलव्यापाराः सन्तः । स्वयम् आत्मानम् । बलेवार्याम्स अायालयन्ति । तत् निर्माणम् । मत्तः मत्सनाशात् । अधिकम् उत्कृष्टम् किं न भवेत् किंस्वित् । “म पृच्छायां वित्तक " इत्यमरः । इत्याकूतात् एबमभिप्रायात् । या पुरी । उच्च विमाना। उन्नतसप्तभूमिकभवना । "विमान पिदिवे याने गानभूमौ च मज्जने" इनि पादवः । मंघवाह स्थान सुचनार्थमि विशेषणाम् । अम्भोमचा मेघानाम् । बः पयोधरात्मना । युष्मार्क योगिनाम् । काले वकाल इत्यर्थः । बिहसितमिव बिहाममिव । मुपभ्रं चन्द्र यद् गौरम् । सलिलोद्गार परिललानाद्गिरणम् वति धरति ॥८३३
अन्वय-या उच्चविमाना निर्वाणाय तितमिषत्रः व्यर्थोद्योगाः अमी स्वयं फ्लेशयन्ति, मयि तु वितृषः, कि नु तत् मत्तः अधिकम् : इति आकृतात व अम्भोमचा काले इन्दुशुभं पलिलोद्गार वित्सितं एव वहति ।
अर्थ-सात मञ्जिल वाले ऊँचे भवनों से युक्त जो अलकानगरी निर्वाण के लिए तप करने के इच्छुक विफल प्रयत्न वाले ये पाव आदि योगी अपने को कष्ट पहुँचाते हैं, मेरे प्रति अभिलाषा से रहित हैं क्या वह निर्वाण मुझसे उत्कृष्ट है ? इस प्रकार के अभिप्राय से आपके ( मेघों के ) वर्षाकाल में चन्द्रमा के समान सफेद जलवर्षा को उपहास के समान धारण करती है।
भावार्थ-ये पाश्र्वादियोगी मुझसे भी अधिक उत्कृष्ट निर्वाण की प्राप्ति के लिए प्रयत्न करते हैं, इस प्रकार के अभिप्राय को मन में रखकर जो अलका चन्द्रमा के समान सफेद जल की वर्षा के बहाने मानों उन पर हँसती है।
सौधेयानगगनपरिषत्केतुमालावलाकं, रत्नोवप्रद्युतिविरचितेन्द्रायुधं प्रावृषेण्यम् । धत्ते पासौ सजलकणिकासारमभ्रंलिहः स्वैमुक्ताजालपथितमलकं कामिनीवाभ्रवृन्दम् ॥४४॥
सीधेयारिति । याइसौ 3 लकापुरी। अभंलिहे: आकाशस्पृष्टः । "वहाभाल्लिहः इति खच् । ''खित्युः" इसि मम् । स्वैः स्वकीयः। सौधेपा: सोधानामिमानि सौंधेयानि तानि च सानि अग्राणि च तैः । "अगं पुरः शिखामान