________________
नितीन
२११ { अलका ) में अपनी अभिलाषा को पूर्ण करने की इच्छा से उस पर्वत से जीने उतरो।
वृष्टाध्यात्मस्थितिरधिगताशेषवेद्यः सविद्यः, योगाभ्यासाद्भवनमखिलं सञ्चरन्दूरदर्शी। लक्षम्याः सूति भुवनविदितां तां पुरी तत्र साक्षा
न त्वं वृष्ट्या न पुनरलका शास्यसे कामचारिन् ॥८२।। दृष्टेति । कामचारिन् भो यथेष्टविहारिन् । स्वं भवान् । योगाभ्यासात् च्यानपरिचयात् । वृष्टाध्यात्मस्थितिः आत्मन्य भिकृत्यवर्तमानमध्यात्म दृष्टा अध्यात्मस्थितियेन सः। आत्मस्वरूपं दृष्ट्वानित्यर्थः । अषिगताशेषवेधः ज्ञाताखिलपदार्थः । सविद्यः विद्याभिः महितः । दूरदर्शी विद्वान् । “दूरदर्शी दीर्घदर्शी" इत्यमरः । खिलं निखिलम् । भुवनं जगत् । सञ्चरन् विहन् । लक्ष्म्याः सम्पत्तेः । सतिम् उत्पत्तिगृहम् । भुधनवियितां लोक प्रश्रिताम् । सामलकाम् अलकाभिषा पुरी पुरम् । दृष्ट्वा वीक्ष्य । पुनः पश्चात्' । पत्र पुर्याम् । साक्षात् प्रत्यक्षेण । म त्वं शास्यसि न वेत्स्यसि इति न किन्तु शास्यस्येवेत्यर्थः । कामचारिषस्ते पूर्वमपि बहुकृत्यो दर्शन सम्भवात् अज्ञानमसंभावितमेवेति निश्चयार्थ नम् द्वय प्रयोगः । तदुक्तम् । निश्चयसिद्धार्थेषु नद्धयप्रयोग इति ।।८।।
मन्बय-कामचारिन ! योगाभ्यासात दृष्टाध्यात्मस्थितिः अघिगताशेषवेद्यः मविश्नः अखिलं भुवनं सञ्चरन् दूरदर्शी तत्र लक्ष्म्याः सूति भूवनविदितां अलका पुरीं त्वं पुनः साक्षात् न दृष्ट्वा तां न ज्ञास्यसे न ।
अर्थ-हे इच्छानुसार दिहार करने वाले ! योग के अभ्यास से शुद्ध स्वभाव का अनुभव कर समस्त जानने योग्य वस्तुओं को जानकर केवलज्ञान से युक्त हो समस्त भूमण्डल पर विचरण करते हुए ( सूक्ष्म, अन्तरित और ) दूरवर्ती पदार्थों को देखने वाले आप हिमालय पर्वत के शिखर पर लक्ष्मो की उत्पत्ति स्थान भूमण्डल पर प्रसिद्ध अलका नगरी को साक्षात् न देखकर उसको नहीं जान सकोगे । अर्थात् साक्षात् दर्शन के बिना उसका शान नहीं हो सकता है।
निर्वाणार्थं तितपसिषयोऽमी स्वयं क्लेशयन्ति, व्यर्थोद्योगा मयि तु वितृषः किन्नु मत्तोऽधिकं तत् । इत्याकूताविहसितमिवाम्भोमुचामिन्दुशुभ्र, या वः काले वहति सलिलोगारमन्त्रविमाना ॥८३॥