________________
पार्श्वाभ्युदय
अम्बय – जलद ! क्रीष्टाद्रीणां कनकशिखराणि यावसन्, नत्र स्वर्गस्त्रीणां निघुवन लतागे हमम्भोगदेशान् पश्यन् नानाचेष्टैः ललितैः स्ववातैः अशुंकानि कल्पकिसान धुन्वन् तं नगेन्द्रं निविशेः ।
अर्थ – हे मेघ ! क्रीड़ा पर्वतों के स्वर्णशिखरों पर आरूढ़ होकर वहाँ स्वर्ग की स्त्रियों के सम्भोग के लिए रचे गये लतागृहरूप संभोग के स्थानों को देखते हुए नाना प्रकार की चेष्टा वाली और शरीर को प्रिय अपनी वायुओं द्वारा सुक्ष्म वस्त्रों के समान कल्पवृक्षों के कोमल पत्तों को कंपाते हुए उस पर्वतराज कैलाश का उपभोग करो ।
इतः पादवेष्टितानि -
२१०
विद्युद्दाम्ना बलयिततनुस्तत्र बध्येव' रुद्धो, दीर्घ स्थित्वा सरति पचने मन्दमन्दं दिनान्ते । तस्मादद्वेश्वतर पुरीं स्वेष्टकामो धनीशां तस्योत्सङ्ग प्रणयिन इव अस्तगङ्गानुकूलाम् ||८१ ॥
विद्युदिति । तत्र कैलासे । बया नद्या "बनी नम्री वस्त्रा स्यात्" इत्यमरः ॥ यच वृष आवृतवत् । विद्युद्दाम्ना तडिन्मालया । वलबिततनुः आवेष्टित शरीरः । दोघं चिरम् । स्थित्वा विश्वामं कृत्वा । विनाम्ले सायाह्ने । पवने वायो मन्यमन्वं शनैः शनैः । वीप्सायां द्विः । सरति नाति साति । प्रणयिन हव प्रियतमस्येव । लक्ष्य कैलासस्य जन्सङ्ग ऊर्ध्वतये | "उत्सङ्गो मुक्त संयोगे सक्थिन्यूर्ध्वतटेऽपि च" इति मालायाम् । अस्तगङ्गानुकूल विश्लिष्टं गङ्गा एव वुकूलं शुभ्रवस्त्रं यस्यास्ताम् । ‘“दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके" इति शब्दार्णवे घनीशां धनिनामीशस्तेषां यक्षाणाम् । पुरीं अलफास्याम् । स्वेष्टकामः स्वष्टाभिलाबी । तस्मावत्र े : कैलासपर्वतात् । अवतर उपगच्छ ॥८१॥
अन्वय - विद्युद्दाम्ना वलयिततनुः वर्धया रुद्धः इव तत्र दीर्घं स्थित्या दिनान्ते पचने मन्दमन्द्रं सरति तस्मात् अद्रेः प्रणयिनः इव तस्य उत्सङ्गे स्त्रस्तगङ्गादुकूलां धनीशां पुरीं स्वेष्टकामः अवतर ।
अर्थ - बिजली की ( रज्जु के समान ) रेखा से आवेष्टित शरीर वाले, चमड़े की रस्सी से बांधे गए के समान उस कैलाश पर्वत पर बहुत देर तक ठहर कर दिन के अन्त समय में हवा के मन्द मन्द चलने पर प्रियतम के समान उसकी ( कैलादा पर्वत की ) गोद में ( कामिनी के समान } गङ्गारूप शुभ्र वस्त्र को शरीर से पृथक् करती हुई योश्वरों की नगरी
१. वर्धमेव ।