________________
द्वितीय सर्ग मानसस्य मानससरोवरस्य । हेमाम्भोजप्रसवि हेमाम्भोजानां प्रसव प्रसवनमस्यास्तीति प्रसघि 'स्पायुत्पादे फले पुष्पप्रसवे गर्भमोचने" इत्यमरः । सलिलम् जलम् । प्रावधानः स्वीकुर्वाणः । पिबन्नित्यर्थः । ऐरावणस्य इन्द्रगजस्य । "ऐरावतोऽभ्रमातङ्गरावणाऽभ्रम वल्लभाः" इत्यमरः । भणमुखपट प्रीति क्षणे मानसजलादानकाले मुखापटेन या प्रीतिस्ताम् । कुर्वन् वितन्वन् । मिनेन्द्रपूजामागत शक्रस्य राजेन्द्र मुखाग्रभागेपि क्षणं तिष्ठन्नित्यर्थः । कामं यथेच्छया "काम प्रकार्म पयप्ति निकामेष्टं यथेप्सितम्' इत्यमरः । शोले कैलामनगें । बिहर सञ्चर ।।७९॥
अन्वय-- अथ तब ताभिः विविधिकरणः रत्वा कृयात् मुक्तः वायुना आप्तवणाङ्ग गमितः, मानसस्य हेमाम्भोजप्रसवि सलिल आददानः ऐरावणस्य क्षणमुखघटप्रीति कामं कुर्वन् शैले भूयः विहर ।। ___ अर्थ-अनन्तर कैलाशपर्वत पर देवाङ्गनाओं के साथ ( ताली से ताल देना आदि) नाना प्रकार की क्रियाओं से क्रीड़ा कर ( उनके द्वारा कष्ट से मुक्त हुये या छोड़े गये वायु द्वारा शरीर में व्रण घाव) की अवस्था को प्राप्त मानसरोवर के स्वर्ग कमलों को उत्पन्न करने वाले जल को न ग्रहण करते हुए क्षणभर ऐरावत के मुख पर डाले गये वस्त्र के आनन्द को इच्छानुसार करते हुए कैलाशपर्वत पर पुनः विहार करो।
क्रीडाबीणां कनकशिखराण्यावसंस्सत्र पश्यन्, स्वर्गस्त्रीणां निधुवनलतागेहसम्भोगदेशान् । धुवकल्पमुमकिसलयान्यंशुकानि स्वयातनानाष्टलक्ष ललितनिविशेस्तं नगेन्सम् ।।८०॥ क्रीडाद्रीणामिति । जलद भो मेघ । तत्र फैलासे । कोखामीण क्रीडापर्वतानाम् । कामकशिखराणि स्वर्णकूटानि 'वसोनूपाध्याङ : इत्याधारे द्वितीया । आवसन् आस्थितवान् । स्वर्गस्त्रीर्णा देवस्त्रीणाम् । मिघुवनलतागेहसम्भोगदेशान सुरतलत्ताभयनसम्भोगप्रदेशान् । पश्यन् ईक्षमाणः । कल्पवमकिसलयानि कल्पगुमाणां किसलमानि पहलवभूतानि 'पल्लवोऽत्री किरालयम्” इत्यमरः । अंशुकानि सूक्ष्मवस्त्राणि | "अंशुकं वस्त्र मात्र स्यात्परिघानोसरीययोः। सूत्रे वस्त्रे सानु दीप्तौ" इति शब्दाणये । भानावेष्टेः नाना विविधाचेष्टा येषु तः 1 ललित: क्रीडितैः । “नाभावभेदे स्त्रीनृत्यं ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदारामे क्रीडिते जातपल्लवे'' इति शब्दार्णवे । स्ववातः निजवायुभिः । धुन्धकम्पयन् । तं नगेग्नं तं कलासम् । निविशेः उपभुक्ष्व । "निविंशो भृतिभोगयोः" इति विश्वः । मेघपर्वतयोरबिपन्द्रयोः शिखिजी मूतयोर्दष्टिरम्ययोः । स्वयदर्शनान्मित्रता भवेदिति भावः ॥८॥