________________
२०८
पारभ्युिदय
आकर्षस्यो वृतिमिव सरस्तोयपूर्णामधस्तात्, क्रीडिष्यन्ति त्रिदशवनितास्त्वामितश्चामुतश्च । ताभ्यो मोक्षो यदि तत्र सत्वे धर्मलब्धस्य न स्यात्, क्रोडालोला: श्रवणपरुषैर्गजितैर्भोषयेत्साः ॥७८॥
आकर्षन्त्य इति । सरस्तरेय पूर्णां कासाराम्भः सम्पुर्णाम् । वृतिभित्र चर्मपत्रमिव । " दृतिश्च घटे रुषे” इति विश्वः । अधस्तात्। अधोभागे । इतश्चासत्र अस्माच्चामुष्णाच्च । एषां भवन्तम् । आकर्षन्पः नयस्यः । त्रिवनिता: त्रिदिवमरण्यः । क्रीडिष्यन्ति क्रोष्ठां करियन्ति । " क्रीड" विहरणे । लुट् । झे भी मित्र । धर्मस्य धर्मे निदाघे "धर्मो निदाषः स्वेदः स्यात् " इत्यमरः । लब्धस्य प्राप्तस्य । तब भवतः । ताभ्यः सुरयुवतिभ्यः । मोक्षः चिनम् । स्क्रीडासकाः प्रमत्ता इत्यर्थः । ताः सुरयुक्त्तीः । भवणपत्रे श्रवणानां कर्णानां परुधैः निष्ठुरः । "निष्ठुरं परुषम्" इत्यमर । गजितैः स्तनितः । भीषयेः । "बिभीतेभिखि" इति भीषादेशः । तर्जयेत्यर्थः ||३८||
अन्वय---अधस्तात् सरस्तोयपूर्णा दृर्ति इव इतः च अमृतः च त्या आकर्षन्त्यः त्रिदशवनिता क्रीडियन्ति सखे ! ताभ्यः धर्मलघस्य तव मोक्षः यदि न स्यात् ताः क्रीडाकोला: श्रवणपरुषः गर्जितः भीषयेः ।
अर्थ - नीचे तालाब के जल से भरे हुए चमड़े के घट के समान इधरउधर से तुम्हें खींचती हुई देवाङ्गनायें क्रीड़ा करेंगी। हे मित्र ! घाम की अवस्था को प्राप्त तुम्हारा यदि उन देवाङ्गनाओं से छुटकारा न हो तो कीड़ा में आसक्त होने वालो उनके कानों को कठोर लगने वाली गर्जनाओं से डरा दी |
कृच्छ्रान्मुक्तो विविधकरणस्तत्र रंत्वाऽथ ताभि
भूयः शैले विहर गमितो वायुनाप्तव्रणाम् । हेमाम्भोजप्रसवि सलिलं मानसस्यावदानः, कुर्वन्कामं क्षणमुखपदप्रीतिमै रावणस्य ॥ ७९ ॥
कृच्छ्रादिति । अथ अनन्तरे । तत्र दशैले । ताभिः देवनारीभिः विविधकरणः विविधेन्द्रियः नानाक्रीडासाधनं । "करणं माधकत मक्षेत्रमा चेन्द्रियेष्वपि ” इत्यमरः । खाक्रीडित्वा । कृच्छ्रात् कष्टात् । मुक्तः त्यक्तः । "ङसिभ्यांभ्यस्तो - काल्पकतिपयकृच्छ्रादसत्वं" इति पञ्चमी । भूयः पुनः । वायुना वातेन । आप्तव्रणाङ्ग ं प्राप्तक्षणावयम् । "अङ्गं प्रतीकोऽवयवोपघनः " इत्यमरः । ग्रभितः ।