________________
द्वितीय सर्ग
२०७
न्तर्जलौघः प्रबाहो यस्य तथाभूत सन् । मणितटारोहणाय मणीना तटं तस्यारोहणाय । अप्रचारी पुरोगः सन् । अस्याः इन्द्राण्याः । सोपानत्वं' सोपानभावम् । कुरु विधेहि ।
T-वा', जाणं च भागः इन्द्राणो जैन गेहानुपात उपगतवती चेत् तदा स्तम्भितान्त लोधः भङ्गो भक्त्या विरचितवमुः अग्रचारो मणितटारोहणाय अस्याः मोपानत्वं कुरु । ____ अर्थ-देवभक्ति के कारण पूजा करने की इच्छुक इन्द्राणी प्रत्येक जैन मन्दिर अथवा एक के बाद दूसरे जैनमंदिर को आती हई प्राप्त हो तो (तम) भीतर जलप्रवाह को रोककर अपने शरीर को सोढ़ी के रूप में परिणत करते हुए आगे जाकर मणियों के तट पर आरोहण करने के लिए इसको ( इन्द्राणी को ) सीदो का काम करो। अनन्तरितार्थवेष्टितम्---
अन्तस्तोयोच्चलनसुभगा भाविनों तान वस्थामन्वानास्तास्सुनिभृततरं सानुदेशे निषण्णम् । तत्रावश्यं वलयफुलिशोट्टनोवगोणतोयं, नेष्यन्ति त्वां सुरयुक्तयो यन्त्रधारागृहत्वम् ।।७७॥ अन्तस्ताय इति । अन्तस्तोवोच्चलमसुभगाम् अन्तर्जलस्योद्गमनेन सुन्दराणाम् । भाविनी भवित्रीम् । तामवस्यां प्राक्कुर्व वृष्टिस्वरूपाम् । मन्यानाः मन्यते इति मन्धानाः जानन्त्यः । ताः सुरपुवतयः त्रिदिववनिताः । तत्र कैलासे । सामुदेशे तटप्रदेशो । सुनिभृततर सुनिश्चिलतरम् । निषण्णम् उपविष्टम् वलयकलिशोषवनोदगोर्णतोयं वलयकलि शानि कणकोटयः शतकोटिवारिना कुलिमाशब्देन कोटिमात्र लक्ष्यते। तमघटनानि प्रहा रास्तरुदीर्णमृत्सृष्टं तोयं येन तम् । स्वां भवन्तम् । यन्त्रधारागृहत्वम् कृत्रिमधारा गृहत्वम् । अवश्यं नूनम् । मेष्यन्ति प्रापमिष्यन्ति ।। ७७||
अन्वयः-अन्तम्तोयोज्चलन सुभगां तां भाविनी अवस्था मन्त्रानाः ताः मुरयुवत्यः सुनिभृकारं तत्र सानु देशे निषण्ण बलयकुलिशोद्मनोद्गीर्णतोयं त्वां यन्त्रधारागृहत्य अवश्यं नेष्यन्ति ।
अर्थ-अन्दर के जल के उछलने या बाहर निकलने से मनोहर उस आगे होने वाली अवस्था को विचार में लाती हुई बे देवाङ्गनायें कैलाश पर्वत के शिखर के ऊपरी भाग में निश्चल बैठे हुए बज्रमणि जड़े हुए कङ्कण के प्रहार से जल छोड़नेवाले तुम्हें अवश्य हो फुहारा बना डालेंगी।